SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् विद्यामि वा-तेपे वा पीडयामि वा-परितप्ये वा-नाहमेवमकार्षम्, यदहं शोपामि यन्मम पीडादिकं भवति न तत्र कर्मादिकं कारणम् । 'परो व जं दुक्खइ जाप परितप्पइ वा णो परो एवमकासि' परो वा यद् दुख्यति यावत्परितप्यते वा न पर एवमकार्षीत्, परोऽपि यद् दुःखादिकमनुभवति, तत्र तादृशदुःखाबनुभवेन कर्मणः कारणता, किन्तु-सर्वमेतत्सुखदुःखादिकं स्वस्य परस्य वा तत्सर्व नियति वलादेव आगच्छति, एवं च नियतिरेव सर्वेषां कारणम् । एवं से मेहावी सका. रणं वा परकरणं वा एवं विप्पडिवेदेइ कारगमावन्ने' एवं स मेधावी स्वकारण वा परकारणं वा एवं विप्रतिवेदयति कारणमापन्नः, अनेन प्रकारेण स बुद्धिमानेव. मवगच्छति स्वकारणं परकारणं वा मुखदुःखादि मम परस्य वा यद्भवति न तत्स्वकृतपरकृतकर्मणः फलम्' किन्तु सर्वमेतन्नियतिविचेष्टितमेव इत्यमधारयति विद्वान् । ‘से बेमि पाइण वा ४' अथ ब्रवीमि-युक्तितो निश्चित्य प्रतिपादयामिप्राच्यां वा ४-पाच्यां-पूर्वदिशायाम् पश्चिमदिशायां दक्षिगस्यामुत्तरस्यां वा उप. वक्षणार्ध्वमधोदिशि वा 'जे तसथावारा पाणा' ये प्रसस्थावराः प्राणाः पाणवन्तो जीवा विद्यन्ते । 'ते एवं संघायमागच्छंति' ते पाणा एवं प्रकारेण नियति. बलेनैव सङ्घातम्-मौदारिकादिशरीरभावमागच्छन्ति, इति अहं नियतिवादी ब्रवीमि । ये केचन सस्थावराः पाणिनो यत्र कुत्रापि वसन्ति ते सर्वेऽपि नियति किया कर्म कारण नहीं है। इसी प्रकार कोई दूसरा दुःखी होता है यावत् परिताप पाता है, सो उनमें उसका किंया कर्म कारण नहीं है। किन्तु यह सब दुःख आदि नियति के बल से ही उपस्थित होते हैं। अतएव नियति ही सब का कारण है। इस प्रकार वह बुद्धिमान पुरुष ऐसा समझता है मुझ को या दूसरे को जो भी सुख या दुःख होता है, वह स्वकृत अथवा परकृत कर्म का फल नहीं है। यह सबतो नियति का ही कारण है। अतएव में ऐसा कहता हूं-पूर्वादि सभी दिशाओं में जो भीत्रस और स्थावर प्राणी हैं, वे सब नियतिके बल से ही औदारिक आदि शरीरको તિના બળથી જ પ્રાપ્ત થાય છે. તેથી નિયતી જ સઘળાનું કારણ છે. આ પ્રમાણે એ બુદ્ધિમાન્ પુરૂષ એવું સમજે છે, કે મને અથવા બીજાને જે કાંઈ સુખ અથવા દુઃખ થાય છે, તે સ્વકૃત અથવા બીજાએ કરેલ કર્મનું ફળ નથી આ બધું નિયતિનું જ ભાગગાધીન કારણ છે. તેથી જ હું એવું કહું છું કે-પૂર્વ વિગેરે સઘળી દિશાઓમાં જે કંઈ રસ અને સ્થાવર પ્રાણિ છે, તે સઘળા નિયતિના બળથી જ દારિક વિગેરે શરીરને પ્રાપ્ત For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy