SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे ला-खिपति वा तेपते वा पीडयति वा परितप्यते वा, तत्र दुख्यति-दुःखं माप्नोति, शोचति-शोकं माप्नोति वा, खिद्यति-खेदं प्राप्नोति तेषते वा-दुःखाविरेकेण तापं प्राप्नोति, पीडयति-पीडां माप्नोति, परितप्यते-परितापं प्राप्नोति, परो एचमकासि' पर एवमकार्षीत् यदन्यो वा दुःखादिकमनुभवति-तत्सर्वं स्वयं परपीडोत्पादनेन कृतवान, तत् तस्य स्वसंपादितकर्मण एव फलम् । 'एवं से बाले सकारण वा परकारणं वा एवं विपडिवेदेइ कारणमावन्ने' एवं स बालः स्वकारण या परकारणं वा एवं विप्रतिवेदयति कारणमापनः । एवं सोऽज्ञानी कालकर्मपरमेश्वरादीनां सुखदुःखकारणत्वेन मन्यमान स्वस्य मुखदुःखयोः परकीय सुखदुःखयोर्वा स्वकीयकर्मणः परकीयकर्मणो वा कार्यमवगच्छति, इत्येतदेव वस्य बालत्वमिति । तदेवं नियतिवादी कालेश्वरादि कारणवादिनो बालत्वं प्रदर्य सम्मति-स्वमतं प्रदर्शयति-'मेहावी पुण' इत्यादि । 'मेहावी पुण एवं विपडिवदेई कारणमावन्ने' कारणं नियतिरूपं कारणं प्राप्तो मेधावी पुनरेवं विप्रतिवेदयति, परन्तु-नियतिमात्रं सुखदुःखादीनां कारणमिति मन्यमानो विद्वांस्तु पुनरेवं जानाति 'अहमंसि दुक्खामि वा-सोयामि वा-जूरामि वा-तिप्पामि वा-पीडामि पा-परितप्पामि वा, णो अहं एवमकासि, अहमस्मि दुःखामि वा-शोचामि वाहै, शोक पा रहा है, आत्मग्लानि कर रहा है, शारीरिक बल को नष्ट कर रहा है, पीड़ित होता है या ताप भोगता है, यह उसके कर्म का फल है। इस प्रकार अज्ञानी काल, कर्म, परमेश्वर आदिको सुख दुःख का कारण मानता हुआ अपने सुख दुःख का कारण अपने कर्म को और दूसरे के सुख दुःख का कारण दूसरे के कर्म को समझता है। किन्तु कारण को प्राप्त बुद्धिमान ऐसा जानता है कि मैं दुःख भोगता हूं, शोक पा रहा हूं, दुःख से आत्मगहीं कर रहा हूं, शारीरिक शक्ति को नष्ट कर रहा हूं, पीड़ा पा रहा हूं, संतप्त हो रहा हूं, इसमें मेरा બળને નાશ કરી રહ્યા છે, પીડા પામે છે, અથવા સંતાપ ભગવે છે, આ બધું તેને કમનું જ ફળ છે. આ પ્રમાણે અજ્ઞાનીઓ કાળ, કર્મ, પરમેશ્વર વિગેરેને સુખદુઃખનું કારણ માનતા થકા પોતાના સુખ દુઃખનું કારણ પિતાના કમને અને બીજાના સુખ દુઃખનું કારણ બીજાના કર્મને સમજે છે. પરંતુ કારણને પ્રાપ્ત બુદ્ધિમાનું એવું સમજે છે કે-હું દુઃખ ભોગવું છું, શોક પામી રહ્યો છું. દુખથી આત્મનિંદા કરી રહ્યો છું. શારીરિક શક્તિને નાશ કરી રહ્યો છું. પીડા પામી રહ્યો છું. સંતાપ પામી રહ્યો છું. તેમાં મેં કરેલ કર્મ કારણ નથી. આ બધું દુઃખ વિગેરે નિય For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy