SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सार्थबोधिनी टीका प्र. शु. अ. १५ आदानीय स्वरूपनिरूपणम् છે " अतो जिनोक्तवचनाराधको मुनिः 'सया' सदा-सर्वकालम् 'सच्चेण' सत्येन - सत्यमॉषणेन, द्वा सत्यः सद्यः प्राणिभ्यो हितकरस्यात् सत्यः- संयमः तेन वषीविशिष्टेन संयमेन (संपन्न) - संपन्नः युक्तः सन् 'भूरहि" भूतेषु समस्तप्राणिवर्गेषु 'मिति' मैत्रीम् प्राणिनां रक्षणात् रक्षणोपदेशदानेन च भूतदयारूपां 'कम्प' कल्पयेत्कुर्यात् न तेषु विराधनभावनां कुर्यादिति भावः ॥ ३॥ मुकम् - भूएहिं न विरुज्झेजा ऐस मे सीमओ । बुसिमं जगं परिन्नाय, अस्सि जीवितै भावणा ॥४॥ छाया - भूतैश्व न विरुद्ध एष धर्मः वृषीमतः । वृषीमान् जगत्परिज्ञाय, अस्मिन जीवितभावना ॥४॥ Acharya Shri Kailassagarsuri Gyanmandir अतएव जिनोक्त वचनों का आराधक मुनि सदैव सत्य से अर्थात् सत्य भाषण से अथवा संयम से युक्त हो कर समस्त जीवों पर, उनकी रक्षा करके और रक्षा का उपदेश देकर दया करे । विराधना की भावना न करे || ३॥ 'भूएहिं न विरुज्झेज्जा' इत्यादि । शब्दार्थ - मुनि किसी प्रकार से भी 'भूएहिं भूतेषु' त्रस स्थावर प्राणियों में 'न विरुज्जेज्जा-न विरुध्येत' विरोध भाव न करे 'एसएष:' सर्व जीव रक्षणरूप यह 'धम्मे धर्मः' धर्म 'बुनीम भो - वृषीमतः ' सत् संयमवाले साधु का है अतः 'वुसिमं वृषीमान्' संगमी साधु 'जगं - जगत्' त्रस स्थावर रूप जगत् को 'परिन्नाय - परिज्ञाय' ज्ञ परि - અતએવ જીનેાક્ત વચનાનું આરાધન કરવાવાળા મુનિ હમ્મેશાં સત્યથી અર્થાત્ સત્ય ભાષણુથી અથવા સયમથી યુક્ત થઈને સધળા જીવાની રક્ષા કરીને અને રક્ષાના ઉપદેશ આપીને તેએની રક્ષા કરે. વિરાધનાની भावना न पुरे ॥3॥ भूरहिं न विरुज्झेजा' त्यादि शब्दार्थ – मुनि अा पशु प्रारथी 'भूपहिं भूतेषु' त्रस भने स्थावर आडियोभां 'न विरुज्जेज्जा न विरुध्येत' विरेध लाग न राजे 'एस - एषः ' सर्व भुवना रक्षाय ३५ । 'धम्मे धर्मः' धर्म' 'बुसीमर - वृषीमतः ' सत् संयभाणा सानो छे. तेथी 'वुद्धिमं - वृषीमान्' सत्यभवाणी साधु 'जगं - जगत्' ब्रमाने स्थावर ३५ भगतूने 'परिभाय- परिज्ञाय' ज्ञ परिज्ञाथी सभ्य-रीले सू० ६३ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy