SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. . समयार्थबोधिनी टीका प्र. व. अ. ९ धर्मस्वरूपनिरूपणम् ... .. अञ्जनादिकम्-नेत्रयोः कज्जलादिप्रक्षेपणम् , तथा-'गिधुवधायकम्मर्ग' गृदयः पघातकर्मकम्-अपकारिणां मन्त्रादिपयोगेश हननम् । 'उच्छोलणं च उच्छोलनम् - उदकेन अकारणं इस्तपादानीनां पुनः पुनः प्रक्षालनम् । तथा-'क' कल्कम्-येन लोध्रादि द्रव्यविशेषेण शरीरस्योदर्तनं क्रियते तत् कल्कम् । 'विज' विद्वान्-हेयोपादेयज्ञानवान् 'त' तदेतत्सर्व पूर्वोक्तं कर्भवन्धनाय भवतीति, 'परिजाणिया' परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदात्महितार्थी इति। १५॥ मूलम्-संपंसारी केयकिरिए पसिणायतणाणि य । सागारियं च पिंडं च तं विजं परिजाणिया ॥१६॥ छाया-संप्रसारी कृतक्रियः प्रश्नस्यायतनानि च ।। सागारिकं च पिण्डं च तद्विद्वान परिनानीयात् ॥१६॥ यनिक औषधों का सेवन करके शारीरिक बल की वृद्धि करना अर्थात जिससे बहुत बलवान् बन जाय ऐसा उपाय करना, या अहंकार में चूर होना, नेत्रों में काजल या सुरमा डालना, अपकारी का मंत्र आदि का प्रयोग करके घात करना, निष्कारण जल से बार बार हाथ पग आदि धोना और उबटन करना, इन सब को मेधावी ज्ञपरिज्ञा से कर्मः पन्धन का कारण जान कर प्रत्याख्यान परिज्ञा से त्याग दे ॥१५॥ 'संपसारी कयकिरिए' इत्यादि।। शब्दार्थ--संपसारी-संप्रसारी' असंयतों के साथ साधुको संसार की बातें करना 'कयकिरिए-कृतक्रिया' असंयमके अनुष्ठानकी प्रशंस करना 'पसिणायतणाणि य-प्रश्नस्यायतनानि च तथा ज्योतिष संबंधी ઔષધેનું સેવન કરીને શારીરિક બળને વધારવું. અર્થાત જેનાથી ઘણું બળ વાન બની જવાય તે ઉપાય કરવું, અથવા અહંકારમાં ચકચૂર રહેવું. આંખમાં કાજળ અથવા સુર આ મંત્ર વિગેરે પ્રયાગ કરીને અપકા રીને ઘાત કરે. કારણ વગર વારંવાર પાણીથી હાથ પગ દેવા. અને શરીરને શણગારવું. આ બધાને મેધાવી પુરૂષ જ્ઞ પરિણાથી કર્મ બન્ધનું કારણ સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે ૧પા 'संपसारी कायकिरिए' त्या शाय-- 'संपसारी-संप्रसारी' मसयतानी साथै साधुझे सारी बात। ४२वी 'कयकिरिए-कृतक्रियः' असयभन! मनुहाना मा ४२११ 'परिणायतणाणि य-प्रश्नस्यायतनानि च' तथा ज्योतिष की प्रोन उत्तर आप For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy