SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनो टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम् कभेदमिन्नै जीवममुदायै नारम्भी न परिग्रहो भवेदिति अग्रेतनेन सम्बन्धः । 'त' तदेतत्प्त जीवजातम् परिजाणिया' परिज्ञाय-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'मणसा कायवक्केणं' मनसा कायेन वाक्येन मनोवाकायैः ‘णारंभी' नारम्मी भवेत् ‘ण परिग्गही' न वा परिग्रही भवेत् , मनोवाकायैरेतेषां जीवनिकायानामारभ्भं परिग्रहं च परित्यजेत् । जीवोपमई विषयकमारभ्भं परिग्रहं च न कुर्यात् । विद्वान् पुरुषः एतान् षड्जीव नकायान् ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया एतेषां विनाशप्रयोजकमारम्भं परिग्रहं च परित्यजेत् , आरम्भपरिग्रहयोरात्माऽहितजनकत्वादिति भावः ॥९॥ मूलम्-मुसावादं बहिद्धं च उग्गहं च अजाइया । संस्थादाणाइं लोगंसि तं विजं परिजाणिया ॥१०॥ छाया-मृषावादं बहिद्धं च अवग्रहं चाऽयाचितम् । शस्त्रादानानि लोके तद्विद्वान् परिजानीयात् ॥१०॥ भिन्न इन जीव समूहों का आरंभ और परिग्रह न करे। इन सब जीवों को ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से इनके आरंभ का त्याग कर दे अर्थात् इनकी विराधनाका त्याग कर दे। मन वचन, काय से इनके आरंभ और परिग्रह रूप में ग्रहण करनेका त्याग करे। तात्पर्य यह है-विद्वान् पुरुष इन षट्जीवनिकार्यो को ज्ञपरिज्ञासे जान कर प्रत्याख्यान परिज्ञा से इनका विनाशक आरम्भ और परिग्रह न करे, क्योंकि आरंभ और परिग्रह आत्मा के लिए हितकर नहीं होता।। 'मुसावायं पहिलंच' इत्यादि । शब्दार्थ-'मुसावायं-मृषावादम्' असत्य बोलना 'पहिद्ध-बहिद्धम्' સમાનો આરંભ અને પરિગ્રહ ન કરે. આ બધા અને જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેઓના આરંભને ત્યાગ કરે અર્થાત તેમની વિરાધના ન કરે મન, વચન, અને કાયાથી તેઓને આરંભ અને પરિગ્રહ રૂપથી ગ્રહણ કરવાને ત્યાગ કરે. કહેવાનું તાત્પર્ય એ છે કે-વિદ્વાન પુરૂષ આ વડુ જવનિકાને જાણીને તેને વિનાશ કરવાવાળા આરંભ અને પરિગ્રહ ન કરે, કેમકે આરંભ અને પરિગ્રહ આત્માને માટે હિતકર હોતા નથી. લાલા 'मुसावाय पहिच' त्याल सम्हा---'मुखावायं-मुषावादम्' असत्य बाद 'बहिद-बहिद्धम्' भैथुनर्नु For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy