SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ सूत्रकृताङ्गसूत्रे पूर्वस्मिन् काले नाताः 'बुद्धा' बुद्धाः-तीर्थकरा मादयः। 'जे य' ये च 'अणागया' अनागताः-भविष्यकालमाविनः 'बुद्रा' बुद्धाः-तीर्थकराः पमनाभादया, संदंशनन्यायेन पूर्वापरयो ग्रहणे मध्यमवश्यं ग्रहगात् वर्तमानकालिका महाविदेहे सीमन्धरादयश्च 'तेसि तेषां सर्वेषाम् 'संती' शान्तिरेव षटकायजीवरक्षणरूपा अहि सैर पट्ठाणं' प्रतिष्ठानम्-आधारो वर्तते, अन्यथा बुद्धत्वस्यापि अनुपपत्तेः, अथवा-शान्ति मोक्षः स एव तीर्थकराणां प्रतिष्ठानमाधारः । कथ मित्याह-'जहा' यथा 'भूयाण' भूनानाम्-त्रसस्थावराणाम् 'जगती' जगतीपृथिवी प्रतिष्ठानम्-आधारः, तथा-तादृशस्य मोक्षस्य प्राप्तिर्भावमार्गमन्तरेण न सम्भवति । अतः सर्वेऽपि भावमार्गमुक्तवन्तोऽनुष्ठिनबन्तश्चेति भावः ॥३६॥ मळम्-अह ण वयमावन्नं फासा उच्चावया फुसे । ण तेसु विहिणेजा, वीएणे महगिरी ॥३७॥ . छाया-अथ तं व्रतमापन्न, स्पर्शा उच्चायचाः स्पृशेयुः । न तेषु विनिहन्याद्, वातेनेव महागिरिः ॥३७॥ कि वर्तमान काल में महाविदेह क्षेत्र में जो सीमन्धर आदि तीर्थ कर विद्यमान हैं, उन सब का आधार शान्ति ही है अर्थात् षट्काय के जीवों की रक्षारूप अहिंमा ही है। अन्यथा ज्ञानीपन हो ही नहीं सकता। अथवा शान्ति का अर्थ है मोक्ष, वही समस्त तीर्थ करों का आधार है, जैसे प्रस और स्थावर जीवों का आधार पृथ्वी है । मोक्ष की प्राप्ति भावमार्ग के विना मंभव नहीं है, अतएव सभी तीर्थंकरोने भावमार्ग का ही कथन और अनुष्ठान किया है ॥३६॥ અને અનાગત કાળના ગ્રહણ કરવાથી એ પણ સમજી લેવું કે-વતું. માનકાળમાં મહાવિદેહ ક્ષેત્રમાં જે સીમન્થર આદિ તીર્થ કર વિદ્યમાન છે, તે બધાને આધાર શાની જ છે. અર્થાત્ ષકાયના જીવોની રક્ષા રૂપ અહિંસ જ છે. તે સિવાય જ્ઞાની પણું થઈ જ શકતું નથી. અથવા શાંતિનો અર્થ મોક્ષ છે, તેજ સઘળા તીર્થકરોને આધાર છે. જેમ ત્રસ અને સ્થાવર જેને આધાર પૃથ્વી છે, મેક્ષની પ્રાપ્તિ ભાવમાગ વિના સંભવતી નથી. તેથી જ સઘળા તીર્થંકરોએ ભાવ માર્ગનું જ કથન અને અનુષ્ઠાન કરેલ છે. આ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy