SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૮૮ सूत्रकृताङ्गसूत्रे बेषणीयमाहारं गृह्णीयादिति । स साधु रविशतिबुद्धिमान् धीरो भवति यः सर्वदैव परदत्तमेवाऽऽहारादिकमन्वेषयति । तथा- एषणासमितियुक्तः सर्वदेवाSनेषणीयं परित्यजन् संयमपरिपालने बद्धपरिकरो भवतीति भावः ॥ १३॥ मूलम् - भूयाइं च समारब्भ तैमुहिस्सा य जं कैंडं । तारिसं तु णं गिव्हेजा, अन्नपाणं सुसंजए ॥१४॥ छाया - भूतानि च समारम्य, तमुद्दिश्य च यत्कृतम् । ― तादृशं तु न गृह्णीयाद्, अग्नं पानं सुसंयतः ॥ १४ ॥ समिति से समित हो अर्थात् गवेषणा, ग्रहणैषणा और ग्रासैषणा में घतनावान् हो । तात्पर्य ग्रह्न हैं कि साधु समस्त आस्रव द्वारों को रोक कर संवर की साधना करता है, अत्यन्त बुद्धिमान् धीर होता है । वह दत्त (दिया हुआ) आहार आदि का ही अन्वेषणा करता है सदा अनेषणा से बचता हुआ एषणासमिति से युक्त होता है। संयमपालन में कटि बद्ध होता है || १३ || 'भूयाद्दं च समारम्भ' इत्यादि । शब्दार्थ - 'भूयाई च समाख्भ-भूतानि च समारभ्य' जो आहार, भूतों का प्राणियों का आरम्भकरके बनाया गया है 'तं तम्' वह आहार साधुको 'उहिस्साय जं कडं उद्दिश्य च यत्कृतम् देने के लिये कियागया है 'तारिसं अन्नपाणं - तादृशमन्नपानम्' ऐसा अन्न एवं पानको 'सुसंजए न गिव्हेज्जा - सुसंयतः न गृहीयात् ' उत्तम साधु ग्रहण न करे ॥ १४॥ દોષવાળા આહાર વસ્ત્ર પાત્ર વિગેરેને ત્યાગ કરતા થકા એષણા સમિતિથી સમિત થઈને અર્થાત્ ગવેષણા, ગ્રહુષણા અને ગ્રાસૈષામાં યતનાવાન્ થવું. કહેવાનું તાત્પય એ છે કે——સાધુ સઘળા અસવદ્વારને રોકીને સવરની સાધના કરે છે. અત્યંત બુદ્ધિશાળી અને ધીર હોય છે. તે દત્ત (બીજાએ આપેલ) આહાર વિગેરેનું જ અન્વેષણ-ગ્રહણ કરે છે. હમેશા અનેષણુથી બચીને એષણા સમિતિથી યુક્ત થાય છે. સયમ પાલનમાં કટિબદ્ધ થાય છે. ૫૧૩મા 'भूयाई' च समारम्भ' इत्यादि शब्दार्थ - - 'भूयाइं च समारम्भ- भूतानि च समारभ्य' के आहार भूताना भारंभ उरीने मनाववामां आध्य होय 'त' - तम्' मे साधुने 'उहिस्सा य ज कडे - उद्दिश्य च यत्कृतम्' उद्देशाने आथवा माटे तैयार ये डाय 'तारिसं अन्न पाणं - तादृशमन्नपानम्' मेवा अनसने यानले 'सुसंजए न गि‍ज्जा-सुसंयतः न गृहीयात् उत्तम धुन रे ॥१४॥ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy