SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. शु. अ. ११ मोक्षस्वरूपनिरूपणम् अन्वयार्थः - ( से संवुडे महापन्ने धीरे) सः संवृत्तः- आस्रपद्वारनिरोधकः, महाप्राज्ञः - विपुलबुद्धिः, धीरः- पिपासादिपरीपरक्षोभ्यः (एसणासमिए) एषणासमितः सन् (अणेसणं वज्जयंते ) अनेषणं - सदोषमाहारादिकं वर्जयन् (दत्तेसणं चरे) दत्तेषणां चरेत् - स्वामिना दत्तमेषणीयाहार गृह्णीयात् ॥ १३ ॥ - टीका -- 'से' स साधुः 'संबुडे' संवृतः - आस्रवद्वाराणां निरोधेन संवृत्तः । 'महापन्ने' महामज्ञोऽतिशयेन विद्वान् एतावता जीवाजीवादिविषयकज्ञानवत्ता सुचिता भवति । 'धीरे' धीरः- परीषदोपसर्गादिभिवध्यमानोप्यनाकुलः । 'एसणासमिए' एषणासमितः, एषणायां गवेषणग्रहणग्रासरूपायां त्रिविधाय समितः सन् 'निच्च' नित्यम् 'अणेसन' अनेषणम् - सदोषमाहारवस्त्रपात्रादिकम् 'वज्जयं ते ' वर्जयन - परित्यजन्नेव 'दत्तेसणं 'चरे' दत्तेषणां चरेत् स्वामिना प्रदत्तमेसणं वज्जयंते - अनेषणं वर्जयन्तः' अनेषणीय आहारको वर्जित करता है ॥ १३ ॥ अन्वयार्थ - - आस्रवद्वारों को निरुद्ध कर देने वाला, महाप्रज्ञ ( मेधावी) और धीर मुनि, स्वामी के द्वारा प्रदत्त एषणीय आहार को ही ग्रहण करे, अनेषणीय आहार का त्याग कारता हुआ सदैव एषणासमिति से युक्त हो ॥ १३ ॥ १८७ टीका - कर्मा के द्वारों का निरोध करके संवृत्त, अतिशय ज्ञानी अर्थात् जीव अजीव आदि तत्रों का ज्ञाता, परीषहों और उपसर्गों के उपस्थित होने पर भी क्षुब्ध न होने वाला साधु आहारावि के स्वामी के द्वारा प्रदश आहार आदि को ही ग्रहण करे। अनेषणा अर्थात् सदोष आहार वस्त्र पात्र आदि का वर्जन करता हुआ एषणा घणं वर्जयन्तः' मनेपाशीय आहारनो त्याग पुरे हे ते साधु युद्धिमान् અને વીર છે. ૧૩|| अन्वयार्थ - —આસવ દ્વારાને રાકવાવાળા મહાપ્રાજ્ઞ (મેધાવી) અને ધીર મુનીએ આપેલ એષણીય આહારને જ ગ્રહણ કરે, અનેષણીય આહારના ત્યાગ કરતા થકા સદૈવ એષાસમિતિવાળા અને ૫૧૩ For Private And Personal Use Only ટીકા-કર્મોસવના દ્વારાના નિધ કરીને એટલે કે ફાકીને સંવૃત, અતિશય જ્ઞાની અર્થાત્ જીવ અજીવ વિગેરે તત્વને જાણવાવાળા પરીષહા અને ઉપસગેર્ગો ઉપસ્થિત થાય ત્યારે પશુ Àાભ ન પામનારા સાધુ આહાર વિગેરે તેના સ્વામી દ્વારા આપેલ હાય તે જ ગ્રહણ કરે અનેષણા અર્થાત્
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy