SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् दिभिः क्रियाविशेषे जीवोपमर्दकारिणः एतेषां सर्वेषामेव जीवराधकानां वैरमेव प्रवर्धते इति उत्तरसूत्र क्रिया ॥२॥ Acharya Shri Kailassagarsuri Gyanmandir मूलम् - परिग्गहनिविद्वाणं वेरं तेसि बड्डूई । आरंभसंभिया कामानं ते दुःखविमोयगा ॥३॥ छाया - परिग्रहनिविष्टानां वैरं शं वर्द्धते । ― आरम्भसंभृताः कामा न ते दुःखविमोचकाः ॥ ३ ॥ " अन्वयार्थः - (परिम्गहनिविद्वाणं तेर्सि वेरं पवडू) परिग्रह निविष्टानां तेषां वैरं प्रर्द्धते परिग्रहो धनधान्यादिषु ममत्वम्, तत्र निविष्टानामभ्युपपन्नानां वैरं शत्रुभाः पापं वा वर्द्धते - वृद्धिमुपयाति (आरंभिया कामा) आरम्भसंभृताः कामा:- कामिनः विषयलोलुपास्ते आरम्भैः सम्यग्रभृताः- आरम्मपुष्टाः इत्थं हिंसकों के वैरकी वृद्धि होती है । वैरकी वृद्धि होती है, इसका संबंध अगले सूत्र के साथ है ॥२॥ 'परिग्गहनिविद्वाणं' इत्यादि । शब्दार्थ - 'परिग्गहाणं तेसिं वेरं पवडुइ - परिग्रह निविष्ठानां तेषां वैरं प्रवर्द्धते' परिग्रह में आसक्त रहनेवाले इन प्राणियोंका दूसरे प्राणियों के साथ वैर बढता है 'आरंभसंभिया कामा- आरंभ संभृताः कामा' वे विषयलोलुप जीव आरंभसे भरे हुए है 'ते न दुक्ख विमोगा - ते न दुक्खविमोचकाः' अतः वे दुःखरूप आठ प्रकार के कर्मों को छोड़ने वाले नहीं है ||३|| अन्वयार्थ - जो परिग्रह में आसक्त हैं, उनके वैर की वृद्धि ही છે. આ બધા હિંસા કરનારાઓના વેરની વૃદ્ધિ થતી રહે છે. વેરની વૃદ્ધિ થાય છે, આ કથનના સંબધ આગલા સૂત્ર સાથે છે. રા 'परिग्गहनिविद्वाणं' ४त्याहि शब्दार्थ –'परिग्गहनिविद्वाणं तेसि बेरं पवड्ढइ - परिग्रहनिविष्टानां तेषां વૈર પ્રયતૢતે' પરિગ્રહમાં આસક્ત રહેવાવાળા આ પ્રાણિયાનું અન્ય પ્રાણિયા साथै वेर बधे छे. 'आरंभसंभिया कामा- आरंभसंभृताः कामाः' ते विषय सोलुप लवो मारलथी भरेला छे. 'ते न दुक्ख विमोयगा' - ते न दुक्ख विमोचकाः ' તેથી તેઓ દુઃખરૂપ આઠ પ્રકારના કર્મોથી છેડાવવાવાળા નથી. ઘા અન્ત્યા —જેએ પરિગ્રહમાં આસક્ત હાય છે, તેના વેરના વધારેાજ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy