SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६५० www.kobatirth.org सूत्रकृताङ्गसूत्रे अन्वयार्थ :- ( पुढवी य) पृथिवी च (आऊ अगणी य वाऊ) आप: अग्निश्व वायुः (तणरुक्खचीया य तसा य पाणा) तृणानि - कुशकाशादीनि, वृक्षा: - आम्रादयः बीजानि - यवादीनि च त्रस : द्वीन्द्रियादयः च प्राणाः प्राणिनः, (जे अंडया) ये चाण्डजाः शकुनिप्रभृतयः (जे य जराउपाणा) ये च जरायुजाः - गर्मचर्मजाः प्राणाः (जे संसेयया) ये च संस्वेदजाः - यूका मस्कुणादयः (जे रसयामिहाणा) ये च रसजाभिधानाः - विकृत वस्तुषु जाताः, (एयाई कायाई पवेइयांई) एते पृथिव्यादयः कायाः जीवनिकायाः प्रवेदिताः कथिताः (एएस) एतेषु पृथिवीकायादिषु (सायं जाणे) सातं सुखं जानीहि ( पडिलेह) प्रत्युपेक्षस्व सूक्ष्मरीत्या विचारय (एपेण कारण य आयदंडे ) एतैः कायै ये आत्मदण्डाः एतान् विनाश्य ये आत्मानं स्व' और उसे सूक्ष्म रीति से विचारो 'एएण कारण य आपदंडे - एतैः कायैः ये आत्मदण्डाः' जो उक्त प्राणियों का नाश करके अपने आत्मा को दंड देते हैं वे 'एएस य विपरियासुविंति - एतेषु च विपर्यासमुपया न्ति' इन्हि प्राणीयों में जन्म धारण करते हैं ॥ १-२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अन्वयार्थ - पृथ्वी, पानी, अग्नि, वायु, कुश काश आदि तृण, आम्र आदि वृक्ष, यव आदि बीज, द्वीन्द्रिय आदि स प्राणी पक्षी आदि अण्डज, जरायुज, जूं खटमल आदि संस्वेदज और रसज अर्थात् बिगड़ी सड़ी वस्तुओं में उत्पन्न होने वाले जन्तु यह सब सर्वज्ञों द्वारा जीवनिकाय कहे गए हैं। इन सब पृथ्वीकाय आदि में साता को जानो. सूक्ष्म रीति से विचार करो। इन जीवों का घात करके जो अपनी सुमनी इच्छा लो 'पहिलेह - प्रत्युपेक्षस्त्र' वियारे। 'एएण कारण य आयदंडे - एतैः कायैः ये मुडे आशियाना नाशारीने पोताना आत्माने विपरिया सुविति एतेषु च विपर्यासमुपयान्ति' भान $23. 11 9-2 || भने तने અને તેને સૂક્ષ્મ રીતે आत्मदण्डाः' येथे उ५२ 'उसाचे छे, तेथे 'एएस य आलियासां जन्मधारय सूत्रार्थ - पृथ्वी, पाथी, अग्नि, वायु, कुश महि वृक्ष; मात्र साहि વૃક્ષ; જવ આદિ ખીજ; દ્વીન્દ્રિય આદિ ત્રસ જીવે, પક્ષી આદિ અંડજ જાયુજ, જૂ, માકડ આદિ સર્વેદજ, અને રસજ એટલે કે બગડી ગયેલી કે સડી ગયેલી વસ્તુઓમાં ઉત્પન્ન થતાં જન્તુએ, આ બધાને સજ્ઞો દ્વારા જીવનિકાય કહેવામાં આવેલ છે. પૃથ્વીકાય આદિ સમસ્ત જીવામાં સાતાને જાશે-એટલે કે તે સઘળા જીવેાને સુખ ગમે છે, એ વાતના સૂક્ષ્મ રીતે વિચાર કરી, જે લેાકી આ જીવાના ઘાત કરે છે, તેઓ પાતાના આત્માને For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy