SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मार्थबोधिनी टीका प्र. श्रु. अ. ७ उं. १ कुशीलवतां दोषनिरूपणम् मूलम् - पुढवीय आऊ अगणी य वाउ, Acharya Shri Kailassagarsuri Gyanmandir , ५४९ तणरुक्ख बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संवेयया जे रसयाभिहाणा ॥१॥ एयाई कायाई पवेइयाई, एएसु जाणे पडिलेह सायं । एएण कारण य आयदंडे, एएसु या विप्परियासुर्विति ॥२॥ छाया - पृथिवी चाssपश्चाऽग्निश्व वायुः तृणवृक्षबीजाश्व सवगणाः । suडजा ये च जरायुजाः प्राणाः संस्वेदजा ये रसजाभिधानाः ॥ १ ॥ एते कायाः प्रवेदिताः एतेषु जानीहि मत्युपेक्षस्त्र सातम् । एतैः कायें ये आत्माइण्डा एतेषु च विपर्यासमुपयान्ति ॥ २ ॥ शब्दार्थ - 'पुढवी य - पृथिवी व' पृथिवी 'आउ अगणी प बाऊआपः अग्निश्च वायु' जल, अग्नि, और वायु 'तणरुक्खवीया य तसा य पाणा- तृणवृक्षवीजाश्च त्रसाश्च प्राणाः' तृण, वृक्ष, बीज और त्रसप्राणी 'जे अंडपाचाण्डजाः' तथा जो अण्डज 'जे य जाउ पाणाये च जरायुजाः प्राणाः' और जरायुज प्राणी है 'जे संसेपया ये च संस्वेदजाः तथा जो संस्वेदज एवं 'जे रसयाभिहाणाये रसाभिधानाः' जो विक्रिया वाले रससे उत्पन्न होने वाले प्राणी है 'एयाई कायाई पवेइयाई- एते कायाः प्रवेदिता:" इन सबों को सर्वज्ञने जीवका पिण्ड कहा है 'एएस - एतेषु' इन पृथिवीकाय आदिकों में 'सायं जाण - सातं जानीहि ' सुख की इच्छा जानो 'पडिछेह-प्रत्युपेक्ष. For Private And Personal Use Only शार्थ' - 'पुढवी - पृथिवी च' पृथ्वी 'आज अगणी य वाऊ - आपः अमिश्व वायुः' ४, अग्नि भने वायु 'तणरुकखबीया य तथा य पाणा- तृणवृक्षबीजाश्व श्रश्वाश्च प्राणाः तृष्णु, वृक्ष, जी भने स प्राणी 'जे अंडया - ये चाण्डजाः' तथा भेो। म मने 'जेय जराउ पाण:- ये च जरायुजाः प्राणाः' ले ४२ सुन प्राणी छे, 'जे संसेवया - ये च संस्वेदजाः ' तथा यो सस्वेदन तथा 'जे रसयाभिहाणाः- ये च रसजाभिधानाः । रसथी उत्पन्न धवावाजा आशियो छे 'एयाई कायाई पवेइयाई - एते कायाः प्रवेदिताः' यामधाने सर्वज्ञे - लवना पिंड व छे. 'एएसु - एतेषु' मा पृथ्वीभय विगेरेभां 'साथ' जाण-स्वातं जानीहि '
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy