SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संमयार्थबोधिनी टीका प्र. श्रु. अं. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५७१ अध्यार्थः -(से पभू) स प्रभुीरः (सराइमत्तं इत्यि वारिया) सरात्रिभक्तां स्त्रियं वारयित्वा-रात्रिभोजनं स्वीसेवनं च परित्यज्य (दुक्खखयट्टयाए) दुःखक्षयार्थम्-कर्मनाशाय (उवहाणवं उपधानवान-तीवारोनिष्ठप्रदेशः (आरं परं च लोगं विदित्ता) आरं च परं च लोकं विदित्वा इह लोकं परलोकं तत्कारणं च ज्ञात्वा (सम्मवारं सव्वं वारिय) सर्ववारं सर्ववारितमान-सर्वमेतत् बहुशो निवारितवान् पुन: पुनः माणातिपातादिनिषेधं स्वतोऽनुष्ठाय पराश्च स्थापितवान् इति ॥२८॥ टीका-'से पभू' स प्रभुभगवान तीर्थकरः 'सराइभत्तं इत्थी वारिया' सरात्रिभक्तां स्त्रियं वारयित्वा, रात्रौ भक्तं भोजनमितिरात्रिभक्तम् , रात्रिभोजन. 'से वारिया' इत्यादि। शब्दार्थ-'से पभू-स प्रभुः वह प्रभु महावीर स्वामी 'सराइमत्तं इस्थी वारिया-सरात्रिभक्तां स्त्रियं वारयित्वा' रात्रि भोजन और स्त्रीको छोड करके 'दुक्खखयघाए-दुःखक्षयार्थम्' दुःख के क्षाके लिये 'उवहा. णवं-उपधानवान्' तपस्या में प्रवृत्त थे 'आरं परं च लोगं विदित्ताआरं परं च लोकं ज्ञात्वा' इमलोक तथा परलोक को जानकर 'सधवारं सव्वं वारिय-सर्ववारं सर्व वारितवान्' भगवानने सब प्रकार के पापको छोड दिया था ॥२८॥ ___अन्वयार्थ-प्रभु महावीर ने रात्रिभोजन के साथ स्त्री सेवन को भी त्याग कर दुःखो का क्षय करने के लिए, तपश्चर्या से युक्त होकर इहलोक परलोक और उनके कारणों को विदित करके सब पापों को पूर्ण रूप से त्याग दिया था ॥२८॥ " से वारिया " त्याह शहाथ- से पभू-स प्रभुः' त प्रभु महावीर स्वामी 'सराइभत्तं इत्थी वारिया-सरात्रिभक्तां स्त्रियं वारयित्ता' रात्रिमा भने सीन छीन 'दुक्खखयट्टयाए-दुःखक्षयार्थम्' मना क्षमाट 'उवहाणवं-उपधानवान्' त५. स्यामा प्रवृत्त ता 'आरं परं च लोग' विदित्ता-आर परच लोकं ज्ञात्वा' मा सो मने पसने धीन 'सव्ववारं सव्वं वारिय-सर्ववार सर्व वारितवान्' मावाने ५५.४ ५४१२५॥५ने छोडी दीया 11 ॥ १८ ॥ સૂત્રાર્થ–મહાવીર પ્રભુએ રાત્રિભેજનની સાથે સેવનને પણ સર્વથા. પરિત્યાગ કર્યો હતો. દુઃખને (ક ) ક્ષય કરવાને માટે, તેમણે ઘેર તપસ્યા કરી હતી. તેમણે આ લેક, પરલોક અને તેમનાં કારણેને જાણ લઇને સમસ્ત પાપને સર્વથા ત્યાગ કર્યો હતે. મારા For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy