SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे ___टीका--'गिम्हाहिनावेणं' ग्रीष्माभितापेन ग्रीष्ममासस्य ज्येष्ठमासादेः अभितापेनाऽतिशयितोष्णस्पर्शन 'पुढे स्पृष्टः पर्श प्राप्तः पुरुषः 'विमणे' विमनाः विखिनान्तःकरणः 'मुपिवासिए' सुपिपासितः अतिशयितपिपासया क्लान्तः दीनो भवति । 'तस्थ तत्र ग्रीष्मसमये उष्णपरीषहं प्राप्ताः, 'मंदा' मन्दाः जडाः 'विसीयंति' विषीदन्ति, विषादमनुभवन्ति, 'जहा' यथा येन प्रकारेण 'मच्छा' मत्स्याः 'अपोदये' अल्पोदके स्वल्पे जले विषादमनुभवन्ति । यथाऽल्पजले मत्स्याः दुःखिनो भवन्ति, तथोष्णपरिषहेण मन्दाः दुःखभानो भवन्ति ॥५॥ संमति भिक्षापरीषहमधिकृत्य सूत्रकारो ब्रूते-'सयादत्तेसणा' इत्यादि। मूलम्-सया दत्तेसणा दुक्खा जायणा दुप्पणोल्लिया। कम्मत्ता दुभगा चेव इच्चाहंसु पुढो जणा॥६॥ छाया--सदा दत्तैषणा दुःखं याचा दुष्प्रणोद्या । कर्माा दुर्भगाश्चैवेत्येवमाहुः पृथग् जनाः ॥६॥ टीकार्थ-ग्रीष्म के ताप से अर्थात् ज्येष्ठ मास आदि में तीव्र गर्मी के स्पर्श से पुरुष खिन्न मन हो जाता है और तेज प्यास लगने से दीन बन जाता है। उस ग्रीष्म के समय में उष्ण परीषह को प्राप्त कायर जन विषाद का अनुभव करते हैं। जैसे जल के अभाव में या अत्यल्प जल में मत्स्य दुःखी होते हैं । अर्थात् जैसे अल्प जल में मत्स्य दुःख से छटपटाते हैं, उसी प्रकार उष्ण परीषह से कायर साधु दुःखी होते हैं ॥५॥ ટીકાઈ-ગ્રીષ્મ ઋતુમાં–વૈશાખ અને જેઠ માસમાં-જ્યારે અસહ્ય ગરમી પડે છે. ત્યારે તેનાથી ત્રાસીને સાધુઓ મનમાં ઉદ્વેગને અનુભવ કરે છે. ઉષ્ણુતાને કારણે તીવ્ર તૃષાનો અનુભવ કરવાનો પ્રસંગ આવે ત્યારે તેવા સાધુઓ વ્યાકુળ થઈ જાય છે. એટલે કે ઉષ્ણપરીષહ સહન કરવાને પ્રસંગ આવે, ત્યારે કાયર સાધુએ વિષાદ અનુભવે છે. તેમની સ્થિતિ કેવી થાય છે, તે સૂવકારે આ પ્રકારે પ્રકટ કર્યું છે જેમ પાણી વિના અથવા અ૫ પાણીમાં માછલી તરફડે છે, એ જ પ્રમાણે ઉણપરીષહ આવી પડતાં કાયર સાધુ વિષાદ અનુભવે છે. પાપા ७वे सूत्रा२ मिक्षा५Nषतुं नि३५५५ रे छ–'सया दत्तेस्रणा' याह Aval - दत्तेसणा-दत्तषणा' मन्यन वारा सीधेस परतुने र अन्वेष ४२७. 'दुक्खा-दुःखम्' ५ 'सया-सदा' ना मत सुधा मात For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy