SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७]] सूतसंहिता। पुनः काष्ठं तृणं तोयं शाकमूलफलानि च ॥ दिने दिने समादाय गुरवे दत्तवान्मुदा ॥ ३८ ॥ तस्य गो रक्षणं चापि शशिवर्णः समाहितः॥ अकरोत्तेन पापानि नष्टानि सुबहूनि च ॥ ३९ ॥ पुनस्तस्य च शुश्रूषां पादमर्दनमच्युत ॥ तैलाभ्यङ्गं च वस्त्रादिशोधनं चाकरोन्मुदा ॥४०॥ तेनैव हेतुनाऽप्यस्य शशिवर्णस्य केशव ॥ महत्तराणि नष्टानि पापानि सुबहूनि च ॥४१॥ ततः प्रसन्नः सर्वज्ञो महायोगीश्वरेश्वरः ॥ स्वभुक्तशेषं कारुण्याददौ तस्मै प्रियेण सः ॥४२॥ तदुक्तशेषामृतपानशान्तसर्वाघतापो गुरुमादरेण ॥ नत्वाऽथ शुश्रूषणमस्य शिष्यश्चक्रे सदाऽतीव महानुभावः ॥४३॥ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ततः प्रसन्नो गुरुरस्य विहा न्स्वशिष्यमेनं शशिवर्णसंज्ञम् ॥ प्रनष्टपापं परिशुद्धचित्तं प्रगृह्य भूत्या सितयाऽस्य देहम् ॥ ४४ ॥ उद्धूल्य तस्मै प्रददौ महात्मा वेदान्तविज्ञानसुनिश्चितार्थम् ॥ बुद्ध्वा हृषीकेश मम प्रसादा च्छिष्योऽपि मामात्मतयाऽपरोक्षम् ॥४५॥ १ ङ. 'नि निष्ठासु च । २ क. 'दा तीव्रम। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy