SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनाचरित्रग्रन्थस्य विषयाऽनुक्रमः । पृष्ठम् S4USISUSTUSKURSUS विषयः पत्रम् कथाङ्गम् । प्रथमोद्देशः १ हिरण्यपुरनगरवर्धमानश्रेष्ठितत्पुत्रधनपा लादिवर्णनम् । ... ... ... १ २ धनपालं प्रति रैवतगिरिविषयकधनश्रीपृच्छा । २ ३ धनपालपृष्टकिन्नरीस्वकथाकथनम्। ... २ ४ परिणयनकृते पाटलिपुत्रपुरे महसेननृपप्रया णं मार्गेऽब्धौ प्रवहणं भग्नं विमलगिरिप्राप्तिश्च। २ ५ तत्र चम्पकलताकृतं मुनिसुव्रतजिनस्तवनं चण्डवेगमुनिनमस्करणञ्च । ... ... ३ विषयः पत्रम् पृष्ठम् ६ महसेनप्रतिबोधकृते तन्मुनिवर्णितचतुर्धाधर्मकथा।३ ७ सदृष्टान्तनरभवदुर्लभताप्रतिपादनम् । ... ४ द्वितीयोद्देशः ८ केनेदं कारितं जिनभवनमिति चम्पकलतापृष्टच___ण्डवेगमुनिवर्णितसुदर्शनाचरित्रम् । ... ४ ९ सिंहलद्वीप-श्रीपुरनगर-चन्द्रगुप्तनृप चन्द्रलेखाराज्ञी-चन्द्र श्रेष्ठ्यादिसम्बन्धः । १० चन्द्रलेखागर्भधारणम् । ... ... ६ ११ नृपकारितपुत्रीजन्मोत्सवः। १२ 'सुदर्शना इति नामकरणं लेखशालामोचनश्च । ७ 2009 SASAASAASASAGASTS ASASA १ For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy