SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयः पत्रम् ७६ चैत्रबहुलाष्टम्यां निशीथसमये जिनेन्द्रजन्म | ८८ ७७ आद्यस्वप्नानुसारतस्तलान्छनतश्च नामनिर्देशादिवर्णनम् । ७८ चैत्रकृष्णाष्टम्यामुत्तराषाढा नक्षत्रगते चन्द्रे प्रभुः स्वयं दीक्षितः केवलज्ञानादिवर्णनं च । ... ८९ ७९ मरुदेव्याः केवलज्ञानप्राप्तिः सिद्धपदप्राप्तिश्च । ९१ ८० श्री ऋषभप्रभातुर्विधसंघोत्पत्तिः । ९१ ९१ ... ... ८१ श्रीऋषभप्रभु मोक्षप्राप्तिः । ८२ भरतस्यादर्शभवनेऽनित्यभावमातः केवलोत्पत्तिः शत्रुञ्जये सिद्धिगमनश्च ... ८८ ९२ ८३ पंचविधमिध्यात्ववर्णनम् । ९२ ८४ मिथ्यात्वत्यागविषये नरसुन्दरनृपकथानकम् ९२ तत्र योगिसमागमस्तत्कर्मवर्णनम् । ९२ ... ... www.kobatirth.org पृष्ठम् १ १ २ १ २ २ १ १ २ २ विषयः ८५ प्राप्त केवलशशिप्रभाऽऽचार्यकृतो जडात्मकपञ्चभूतानामात्मनश्च विवेक: पूर्वोपार्जितपुण्यपा पाभ्यां सुखदुःखप्राप्तिरित्यादिवर्णनम् । ... ८६ सम्यक्त्वस्य स्वरूपप्रभावभेदवर्णनम् । ... ९५ ८७ चारित्रस्यैकविधत्वादिविवरणपूर्वकतत्प्रभावव ९३ र्णनम् । ८८ तन्महिनि महाबलनृपदृष्टान्तः । ८९ तन्मन्निस्वयंबुद्धनामा जिनमतवेदी संभिन्नश्रोतपरो नास्तिकः सर्वकार्यसम्मतस्तयोर्धर्मविवादादिवर्णनम् । ... ९० धर्माधर्मविषये कुरुचन्द्रदृष्टान्तः । ९१ ज्ञानदर्शनचारित्रत्रिकं समाराध्य जीवो लभते सुगतिमित्यत्र जीर्णवृषभकथानकम् । For Private and Personal Use Only ... ... .... पत्रम् पृष्ठम् ९७ ९७ ९८ १०१ Acharya Shri Kailassagarsuri Gyanmandir १०५ २ १ १ २ २ १ %%%
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy