SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराण्याजन्मजातान्यपि गलितमदा जन्तवोन्ये त्यजन्ति, श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहं ॥८७॥ मृग का पश्चात्ताप । भावण भावे हरिणउ, नयणे नीर झरन्त । मुणि विहरावत भावसुं, जो हुं माणस हुंत ॥ ८ ॥ रात्रिभोजन नहीं करने का फल ।। ये च रात्रौ सदाहारं, वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ।। ८९ ॥ शील का महिमा । श्रीमन्नेमिजिनो दिनोऽधतमसा जम्बुप्रभुः केवली, सम्यग्दर्शनवान् सुदर्शनगृही स स्थूलभद्रो मुनिः । सञ्चंकारी सरस्वती च सुभगा मीता सुभद्रादयः, शीलोदाहरणे जयन्ति जनितानंदा जगत्यद्भुताः ।९०। गृहस्थ के षट्कर्म । देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः। दानं चेति गृहस्थानां, षट्कर्माणि दिने दिने ॥९१॥ तीर्थकर की पूजा का फल । मायुष्कं यदि सागरोपमामितं व्याधिव्यथावर्जितं, पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धास्पदं । जिह्वा कोटिमिता च पाटवयुता स्यान्मे धरित्रीतले, नोशनोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥१२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy