SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( १२ ) Acharya Shri Kailassagarsuri Gyanmandir ज्ञान का प्रभाव । यानपात्रसमं ज्ञानं, बुडतां भववारिधौ । मोहान्धकारसंहारे, ज्ञानं मार्तंडमण्डलम् || ६२ ॥ मणिमिसनया मणक-ज साहया पुष्कदाम अमिलाया । चउरंगुलेण भूमिं न बिन्ति सुरा जिला बिंति ॥ ६३ ॥ पंचपरमेष्ठि का माहात्म्य | संग्रामसागरकरीन्द्रभुजंगसिंहदुर्व्याधिवह्निरिपुबन्धन संभवानि । चौरग्रहव्रजनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ।। ६४ ।। प्रभुपूजा का महत्त्व | यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमः । श्रद्धावान् विजितेन्द्रियो भवहरं मन्त्रं जपेत् श्रावकः || पुष्पैः श्वेतसुगंधिभिश्च विधिना लक्षप्रमाणैर्जिनं । यः संपूजयते स विश्वमहितः श्रीतीर्थराजो भवेत् ॥ ६५॥ नवकार का महिमा | नमस्कारसमो मन्त्रः, शत्रुंजयसमो गिरिः । आदिनाथसमो देवो, न भूतो न भविष्यति ।। ६६ ॥ जो गुणइ लक्खमेगं, पूअइ जिणं (गुणइ ) च नवकारं । तित्थयर नामगोयं, सो बंधइ नत्थि संदेहो ॥ ६७ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy