SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८२) देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः । मुखानिर्गत्य गच्छन्ति श्रीहीधीधृतिकीर्तयः ॥ १२८६ ।। यस्य नास्ति विवेको वै केवलं यो बहुश्रुतः । न स जानाति शास्त्रार्थान् दर्वी पाकरसानिव ॥ १२८७ ॥ चितां प्रज्वलितां दृष्ट्वा वैद्यो' विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ॥१२८८ ॥ नालिकेरसमाना हि दृश्यन्ते खलु सञ्जनाः।। भन्ये बदरिकातुल्या बहिरेव मनोहराः ॥१२८९ ॥ त्याग एको गुणः श्लाध्यः किमन्यैर्गुणराशिमिः । त्यागाजगति पूज्यन्ते नूनं वारिदपादपाः ॥१२९० ।। दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकारभनव श्वसनपि न जीवति ॥१२६१ ॥ कुसुमस्तबकस्येव द्वे गतीह मनस्विनः ।। मूनि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १२६२ ॥ गुणेन स्पृहणीयः स्यान रूपेण पुनर्जनः । गन्धहीनं न गृह्णाति पुष्पं कान्तमपीह नो ॥१२६३ ॥ योजनानां सहस्रं वै शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥१२६ ॥ नाऽसत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते नापि कन्याणं कालकूटमिवाश्नतः ॥१२६५ ॥ १ 'कुवैद्यः' इत्यर्थः । २ मनुष्यः । For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy