SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२३) दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥७८६ ॥ परोपकारः कर्त्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्यायज्ञशतैरपि ॥७८७ ॥ तीर्थस्नानैन सा शुद्धि-बहुदानैर्न तत्फलं ।। तपोभिरुप्रैस्तन्नाप्य-मुपकाराद्यदाप्यते ॥ ७८८ ॥ उदयति यदि मानुः पश्चिमायां दिशायां विकसति यदि पध्र पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्नि___ स्तदपि न चलतीयं भाविनी कर्मरेखा ॥ ७८९ ॥ शंभुस्वयंभूहरयो हरिणेक्षणानां, येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रविचित्रिताय, तस्मै नमो भगवते मकरध्वजाय ॥ ७९० ॥ दैत्येन दानवेनैव, राज्ञा सिंहेन हस्तिना। रक्षसा ताड्यमानोऽपि, न गच्छेच्छैवमन्दिरम् ॥ ७९१ ॥ पश्चापि मम रोचन्ते, पाण्डवास्तात ! सुन्दराः । तथापि बलीयान् कामो, मतिः षष्ठेऽपि जायते ॥ ७९२ ।। तारुण्यं द्रुममञ्जरी किमथवा कन्दर्पसंजीवनी, किं लावण्यनिधानभूमिरथवा संपूर्णचन्द्रावली। किं नारी किमु किन्नरी किमथवा विद्याधरी वाथ किं, केयं केन कियचिरेण कियता कस्मै कथं निर्मिता ? ॥७९३॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy