SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२२) कालेन पच्यते धान्यं, फलं कालेन पच्यते । वयसा पच्यते देहं, पापी पापेन पच्यते ॥७७८ ।। अभ्रच्छाया तृणाग्निश्च, स्थले जलं खले प्रीतिः । वेश्यारागः कुमित्रं च, षडेते बुबुदोपमाः ॥ ७७६ ॥ दशशूनासमश्चक्री, दशक्रिसमो द्विजः। दशद्विजसमा वेश्या, दशवेश्यासमो नृपः । ७८० ॥ मद तीन प्रकारका है। मत्तस्तु मदिरामत्ता, प्रमत्तो धनगर्वितः । उन्मत्तः स्त्रीमदांधश्च, मदत्रयमुदाहृतम् ॥ ७८१ ॥ मीयोंका विश्वास मत करो। अपसेत्ववटे नीरं, चालिन्यो सूक्ष्मपिष्टकम् । स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ।। ७८२ ।। इनके उपर उपकार नहीं हो सकता। जामाता कृष्णसर्पश्च, नापितो दुर्जनस्तथा । उपकारैर्न गृह्यन्ते, पंचमो भागिनेयकः ॥ ७८३ ॥ कृपण दान या भोग नहीं कर सकता है । न दातुं नोपभोक्तुं च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ ७८४ ॥ गुप्त बात स्त्रीयोंको नही कहना चाहिए । स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥ ७८५ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy