SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी। श्रीशालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी।११॥ बुद्धि आदि का सार क्या है ? बुद्धेः फलं तच्चविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम् भ्रमर की माफक सब से सार लेना चाहीए । षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु, सारं गृह्णाति बुद्धिमान् ॥१३॥ बहोत धनवाले की दसा बुरी है । दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीमुजो । गृह्णन्ति च्छलमाकलय्य हुतभुग भस्मीकरोति क्षणात् ॥ अम्मा प्लावयति क्षितौ विनिहितं यक्षा हरन्ति हठाद् । दुर्वृत्तास्तनया नयन्ति निधन धिग्बह्वधीनं धनम् ॥१४॥ वस्तुपाल तेजपाल के धन का सद्व्यय । जैनागारसहस्रपञ्चकमविस्फारं सपादाधिकं । लक्षं श्री जनमतयस्तु विहिताः प्रोत्तुंगमाहेश्वराः ॥ प्रासादाः पृथिवीतले ध्वजयुताः सार्ध सहस्रद्वयं । प्राकाराः परिकल्पिता निजधनैात्रिंशदत्र ध्रुवम् ॥१॥ सत्रागारशतानि सप्त विमला वाप्यश्चतुःषष्टयः । उच्चैः पौषधमन्दिराणि प्रवरा जैनाश्च शैवा मठाः ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy