SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ShrimahiyeJain AradhanaKendra Acharyashnasagasun Gyaan श्रीफलव० ४ स्तोत्रम् ॥८ ॥ । अथ श्रीफलवर्धिपार्श्वस्तोत्रम् । SLCOCOCCASSESCENCE5% (सटीकम् ) नत्वा सरस्वती देवी, गुरोश्च क्रमयामलम् । स्तोत्रस्यास्य मया किञ्चि-याख्या प्रारभ्यते मुदा ॥ श्रेयोमयं ही बलमालमालमा-हादावलीदं सकरंकरं करम् । श्रेयोऽयलक्ष्म्याः प्रवरं वरं वरं, पार्श्व भजेऽहं सकलं कलंकलम् ॥१॥ व्याख्या ही इति विचित्रे (वैचित्र्ये )। ( अहं पार्श्व वामेयं सार्वीयं भजे सेवे)। कः कर्ता ? अहं । के कर्म| तापन्नं ? पार्श्व । भजे इति क्रियापदं । अथ प्रभोर्गुणगणवर्णनकरणमाह-कथंभूतं पाच ? श्रेयोमयं श्रेयः कल्याणं तदेव प्रधानं यस्य स श्रेयोमयस्तं । अत्र प्राधान्यार्थे मयट् । पुनः कथंभूतं ? बलं बलं विद्यतेऽस्मिन्नसौ बलस्तं । पुनः - For Pavle And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy