________________
Shri Mahav Jain Aradhana Kendra
श्रीवर्धमान ॥ ७९ ॥
www.kobatirth.org
अव० - हे वीर ! सहसा शीघ्रं अव रक्ष मां भवभयादिति शेषः । हे सार्वसिंह जिनशार्दूल । ( सिंहेन लक्ष्मगतेन सह वर्तते यः स सिंहः ) । अशिवस्यामङ्गलस्य य ऊहः समूहस्तद्रूपो बैरी शत्रुस्तस्य पराजये वीरः यः सोऽशिवोहवैरिवीरः तस्य संबोधनं । पुनः हे मेघसमनाद ! । हे स्वर्णप्रधानकायकान्ते ! ॥ २ ॥
सुरासुरेशसंसेव्य, शम्बरारिसहोहर । श्वोवसीयस संराशि- वर्यावास वशीश्वर ॥ ३ ॥
अव० - हे सुरासुरेशसंसेव्य इति सुगमं । हे मदनारिबलहर । हे मङ्गलसमूहप्रधानगृह । हे मुनिनायक ॥ ३॥ संसारवारिराशीरा - बरोर्वसेय संवर । श्रेयःसहस्रबर्हाली - हास श्रीवासरेश्वर ॥ ४ ॥
अव० – संसारसमुद्रजलशोषणे प्रधानागस्तिसम । संवरणं संवरः, संवरो वैराग्यं ( अस्मिन् स संवरस्तस्य ) संबुद्धौ | हे संवर । मङ्गलकमलश्रेणिविकाशशोभादिनकरस्तस्य संबोधनं ॥ ४ ॥
अंहोर सारुहवार्क्ष (लोष) (लक्ष) हव्यवाह बलांसल | वारीशसूर सूरीश, सूरांशो सहसा सह ॥ ५ ॥
अव० - हे पातकवृक्षवनदाहकृशानुसमान । हे बलपुष्ट ! हे वलमयेत्यर्थः । वारीशसूर्लक्ष्मीस्तां राति ददातीति यः स वारीशसूरः तस्य संबोधनं हे लक्ष्मीप्रद । हे पण्डितजननायक । हे सूर्यसमकान्ते । हे सह ! हे समर्थ ! (सहसा - युगपत् ) सर्वाशापूरणे इति शेषः ॥ ५ ॥
हारिहारहरहास-क्षीरक्षीराम्बुसद्यशः । शिववृक्ष शिरः सार-क्षीरवाह व्यवायहृत् ॥ ६ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
जिनस्तवः
॥ ७९ ॥