SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahav Jain Aradhana Kendra श्रीवर्धमान ॥ ७९ ॥ www.kobatirth.org अव० - हे वीर ! सहसा शीघ्रं अव रक्ष मां भवभयादिति शेषः । हे सार्वसिंह जिनशार्दूल । ( सिंहेन लक्ष्मगतेन सह वर्तते यः स सिंहः ) । अशिवस्यामङ्गलस्य य ऊहः समूहस्तद्रूपो बैरी शत्रुस्तस्य पराजये वीरः यः सोऽशिवोहवैरिवीरः तस्य संबोधनं । पुनः हे मेघसमनाद ! । हे स्वर्णप्रधानकायकान्ते ! ॥ २ ॥ सुरासुरेशसंसेव्य, शम्बरारिसहोहर । श्वोवसीयस संराशि- वर्यावास वशीश्वर ॥ ३ ॥ अव० - हे सुरासुरेशसंसेव्य इति सुगमं । हे मदनारिबलहर । हे मङ्गलसमूहप्रधानगृह । हे मुनिनायक ॥ ३॥ संसारवारिराशीरा - बरोर्वसेय संवर । श्रेयःसहस्रबर्हाली - हास श्रीवासरेश्वर ॥ ४ ॥ अव० – संसारसमुद्रजलशोषणे प्रधानागस्तिसम । संवरणं संवरः, संवरो वैराग्यं ( अस्मिन् स संवरस्तस्य ) संबुद्धौ | हे संवर । मङ्गलकमलश्रेणिविकाशशोभादिनकरस्तस्य संबोधनं ॥ ४ ॥ अंहोर सारुहवार्क्ष (लोष) (लक्ष) हव्यवाह बलांसल | वारीशसूर सूरीश, सूरांशो सहसा सह ॥ ५ ॥ अव० - हे पातकवृक्षवनदाहकृशानुसमान । हे बलपुष्ट ! हे वलमयेत्यर्थः । वारीशसूर्लक्ष्मीस्तां राति ददातीति यः स वारीशसूरः तस्य संबोधनं हे लक्ष्मीप्रद । हे पण्डितजननायक । हे सूर्यसमकान्ते । हे सह ! हे समर्थ ! (सहसा - युगपत् ) सर्वाशापूरणे इति शेषः ॥ ५ ॥ हारिहारहरहास-क्षीरक्षीराम्बुसद्यशः । शिववृक्ष शिरः सार-क्षीरवाह व्यवायहृत् ॥ ६ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir जिनस्तवः ॥ ७९ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy