SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र० १४ www.kobatirth.org । अथ श्रीवर्धमानजिनस्तवः (निर्वर्ग्य : ) । ( सावचूरि: ) श्रेयःशालः सहःशाली, श्रीवीरः श्रेयसां हि वः । वारंवारं वरं वारं, वासवावासवासरः ॥ १ ॥ अवचूरिः — श्रीवीरः श्रेयसां मङ्गलानां वरं श्रेष्ठं वारं समूहं वारंवारं मुहुर्मुहुः वो युष्माकं । ददातु इत्यध्याहार्य । किंभूतः ? श्रेयःशालः श्रेयसि मोक्षे शाला गृहं यस्य सः, सिद्धा (दया) वासत्वात् । पुनः कथंभूतः १ सहसा बलेन शालते शोभत इति सहःशाली । पुनः किंभूतः ? वासवावासे स्वर्गे वासमावासं स्थितिं राति ददातीति वासवावासवासरः स्वर्गवासप्रदः इति ॥ १ ॥ सहसा सार्वसिंहावा - शिवोहवैरिवीर हे । वारिवाहरव वीर, वसुसारशरीररुक् ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy