SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharshagan Gyaan C सश्रीकं यः कुरुते स कीह-गित्याह जलचरविशेषः । अप्सु ब्रुडन् किमिच्छति,' कीहक्कामी च किं वाञ्छेते ? ॥३॥ अव०-"समुद्रतरण" सह मया लक्ष्म्या वर्तत इति समः, तं करोतीति णिज् । ततः क्विप् सम् । उद्रः कश्चिजलचरजीवविशेषः, हे उद्र।तरणं प्लवनं। सह मुदा हर्षेण वर्तते यः स समुत् कामी । रते मोहने रणं युद्धं रतरणम् ॥३॥ कीहक् पुष्पमलिब्रजोन भजते?वर्षासु केषां गति-न स्यादध्वनि ?कं श्रितश्च कुरुते कोकं सशोकं रविः । लकेशस्य किल खसारमकरोद्रामानुजाकीदृशी?, केषां वा न मनो मुदे मृगदृशःशृङ्गारलीलास्पृशैः || | अव०-"अपरागमनंसी" द्विळस्तसमस्तजातिः । न विद्यते परागः किञ्जल्को यस्मिंस्तदपरागं । अनसां शकटानां । अपरस्यां दिशि योऽगः पर्वतः सोऽपरागस्तं । अनसां नासारहितां न विद्यते नासा यस्याः सा । नासिकाया नम् बहुव्रीही आप च । अपगतो रागो मनसि चित्ते येषां, अपगतरागं मनो येषां इति वा तेऽपरागमनसस्तेषां ॥४॥ प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः? । नकुलकुलसंकुलभुवि, प्रायः स्यात्कीदृगहिनिर्वहः ? ॥ ५॥ * जलचरविशेषः प्रश्नं कुरुते सश्रीकं यः कुरुते स कीदृक् इति, तत्र जलचरामन्त्रणेन प्रश्नोत्तरं वाच्यं यथा-हे उद्र! जलचरविशेष इति टीकान्तरम् । -04-RRICCCCESSORSCISCRESS For Private And Personlige Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy