SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका अनुभावस्तु विक्षेपों भ्रुवां लोचनरक्तता । ऊरुहस्तोष्ठचलनप्रमुखः परिकीर्तितः ॥ ८२ ॥ सात्त्विकः स्वेदरोमाञ्चविस्वरत्वादिको मतः । संचारी द्वेषगर्वोग्रभावादिः प्रणिगद्यते ॥ ८३ ॥ श्रीरायक्ष्मापशक्ति पटतरसमरे भरिदोर्दण्डचाव २० [ III. 82 - ज्ञात्वा वैरिक्षितीशा अपि निजहृदयोपात्तमात्सर्यदोषाः । अस्माकं साम्यभाजो नहि नहि भुवने कर्णपार्थादयो वा मूले तिष्ठन्तु के वा समरधुरसहा गर्वमेनं वदन्ति ॥ ८४॥ घोर श्रीयुद्धरङ्ग समरदुरसहं वैरिभूपालवर्गं दृष्ट्वा कादम्बनाथो दिशि दिशि विकिरन् कोपवह्निस्फुलिङ्गम् । कल्पान्तश्राद्धदेवः प्रकटितमहिमा शत्रुभूमीश्वराणां संहारं साधु कृत्वा विलसति भुवने युद्धरङ्गत्रिनेत्रः ।। ८५ ।। उत्साहस्थायिभावोऽत्र व्यक्तो वीररसो मतः । भावैश्चतुर्भिः सरसः त्रिविधः पुनरुच्यते ॥ ८६ ॥ दानवीरदयावीरयुद्धवीरप्रकारभाक् । सत्पात्रं दीनपुरुषो वैरिलोको यथाक्रमम् ।। ८७ ।। आलम्बनविभावस्तुद्दीपनः क्रमतो मतः । दानस्तवनदीनोक्तियुद्धभेरिस्वरादिकः ।। ८८ ।। अनुभावः क्रमाच्चित्तप्रसत्तिः शस्त्रसंग्रहः । सात्त्विक रोमहर्षादिः संचारी प्रोच्यतेऽधुना ॥ ८९ ॥ गर्व हर्ष महाकोवदत्यादिर्बहुभेदभाक् । बुध्यतां कविताप्रौढिगुणभाग्भिः कवीश्वरैः ।। ९० ।। यद्दानाद्धनदा भवन्ति कतिचित् केचिच्च कर्णाः परे जायन्ते सुरनायकास्त्रिभुवनं व्याप्नोति कीर्तिः परा । कल्पानोकहकर्ण रामनृपतीन् हित्वा यशस्कामिनी यं भूपं श्रयते स रायनृपतिः श्रीदानवीरो भुवि ।। ९१ ।। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy