SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ शृङ्गारार्णवचन्द्रिका वचोगोपनलेशालंकारः विप्रलब्धा ४.९३ ९.१८७-१८८ विप्रलम्भशृङ्गार: ४.१०४ वर्तमानसाध्यगोचरानुमाना- विप्रलम्भशृङ्गाररसः ३.४० लंकारः ९.२७७-२७८ विभावः ३.१४ वर्तमानाक्षेपालंकारः ९.१५२-१५३ विभावना ९.१४७ वस्तूपमा ९.२५-२६ विभ्रमः ४.१४५ वाक्यार्थोपमा (एकेवशब्दा) विरहोत्कण्ठिता ४.९५ ९५२-५३ विरुद्धक्रियाश्लेष: ९.२५६-२५७ वाक्यार्थोपमा ( अनेकेवशब्दा) विरुद्धमतिकृत् १०.३० ९५३-५४ वाचिकः (कविः) २४ विरोधोपमा ९४२-४३ वाच्योत्प्रेक्षा ९.१२१,९:१२५- विलासः ४.३७,४.१४१ १२६,९.१२६-१२७ विपर्ययार्थान्तरन्यासः९.१३६-१३७ वासकसज्जिका ४८९ विपर्यासोपमा ९२६-२७ वासुदेवः ३.११७ विरुद्धरूपकम् ९७७-७८ विकार्यविषयकारक्हेत्वलंकारः विरुद्धार्थदीपकम् ९.११५-११६ ९.९५-९६ विरोधकः (= विरोधः) ९२०३ विक्रियोपमा ९५०-५१ विरोधातिशयोक्ति: ९.१७९-१८० विघ्नराज: ३.११८ विरोधिता (=विरोधः, विच्छित्तिः ४.१४३ नियामकः) २.३३ विटः ४.३२ विवेकी (कविः) २७ विदूषकः ४.३० विशेषपरिवृत्तः (अर्थः) १०१३३ विधाता (अधिदेवता) ३.१२४ विशेषस्थार्थान्तरन्यासः विधुप्रबन्धः १२८ ९१३०-१३१ विध्यनुवादविवृत्तः (अर्थः) १०.१३७ विशेषोक्तिः ९२२६ विद्याविरुद्धः (अर्थः) १०.१२५ विश्वव्यापिनामार्थान्तरन्यासः विप्रयोगः (नियामकः) २'३२ ९.१२८-१२९ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy