SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra रायं कल्पान्तकं युद्धे रायनाथमनोज्ञाङ्गे रायः कादम्बनाथोऽयं ९-१४५ रायक्ष्मापतिना भयङ्करमहा ३-७९ ९-१५६ ८-८ रायनाथस्य रागे या राय प्रतापभानुस्तान् रायप्रतापभानुस्ते रायरूपपटीं दृष्ट्वा रायवङ्ग क्षितीशस्य रायवङ्गक्षितीशस्य रायवङ्ग मनोजातं रायवङ्गमहीनाथं www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम् - १.... तिशून्या यथा कन्या रीतोनां लक्षणं तस्माद् ४-१३८ ९-१३५ ९-७७ ४-१५१ ९-२३७ ९-२७३ ९-१०५ १०- १६३ रायवङ्गः समुद्रश्च ९-२५९ रावङ्गस्य कीर्तिर्वा ९-१५५ रायवङ्गे न दृश्यन्ते ९-२५५ रायवङ्गेन सद्दानं १०- १६१ ९-२४१ रायस्य कीर्त्या धवल: रायस्य दोर्बलं स्मृत्वा ९- २१७ रायस्यायल्लके ज्योत्स्ना ९-१५७ रायारामस्थितान् वृक्षान् ९ - २१६ राये दिग्विजयाय सैन्य राशं स्मरसंतिभं रायो रणाङ्गणेऽरीणां रीतिनारे जपण्डेद्ध ४-९८ ४- १४२ ९-१५१ ६-१७ ६-१ ६ - २ रुवन्ति कोकिला: कीराः रूपं वचोऽघररसं रूपसौन्दर्यसंपन्नो रूपातिशयसंपन्ना रूपातिशयसंपन्नो ९-९५ रूपेणाङ्गजवत् कलायुततया ९-५६ रूपोपभोगतारुण्यः ४-१२५ ३-१०७ रोमाञ्चस्वेदभावादिः लक्षणं नायकानां हि लक्ष्यवाचकशब्दस्य लोलावलोकनात्तन्वि ४-४३ २-१४ १०-८२ ४-३३ १०-६१ वक्तव्यमेव न प्रोक्तं १०-८१ वक्तुं योग्यमपि स्वान्त ४-१५९ वक्तुं योग्ये विशेषेऽस्मिन् १०-१३३ ४-७९ वक्रवाचं सोपहासां वक्षोरङ्गनिवासिनीं ९-१२९ ९ - २६५ वक्षोरङ्गे महाश्रीर्वरमुख वञ्चित्वात्मीयलोकं या वने आस्ते वरा नारी ४-१०२ १०-६५ वर्गद्वितीय बहुला ६-७ वर्णानां शुद्धिरित्युक्ता १-४८ वसन्तोद्यान कासार ३-२७ ९-२९८ १०-९७ लुब्धा धीरोद्धता ये च लोकशास्त्रक्रमो नास्ति १३५ ९-८८ ९-१९० वस्तुसाधारणं यत्र वाक्यदोषान् निरूप्याहं For Private and Personal Use Only १०- १०२ १०- १८२
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy