SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ शृङ्गारार्णवचन्द्रिका बुद्धेमहत्त्वं भूतेर्वा ९-१९२ भो रायवङ्ग कोतिस्ते ५-१९ बुभुक्षितोऽहं त्वं दाता १०-१२२ भ्रलोचनकटाक्षान् वै ९-१९१ भगणो सुखकृत्साम्यो भ्रूविक्षेपं किसलयमृदुं ४-१५८ भयाख्यस्थायिभावोऽत्र ३-९४ मक्षिकाजालपूयार्द्र ९-२१४ भयानकरसोऽप्यत्र ३-१२२ मदनस्य पताकेयं १०-१५८ भरतस्सगरश्चक्री ९-२३५ मनसिज तव कार्य ४-१०० भाति वै नगरं चात्र १०-९ मनसिजनृपरूपं ४-५६ भातीन्दोवरमित्युक्ते २-३५ मनोरथयुतस्वान्ते ३-४८ भावका रसमुत्पन्नं ३-१६ मनोरागेण निबिडा ४-१२७ भावानौचित्यमत्रोक्तो १०-१८४ मनोवचनकायेभ्यः ४-१३३ भावयन्ति विशेषेण ३-१४ मनोवद्वक्तुरिष्टस्य ९-१७५ भावहावी तथा हेला ४-११४ मनोवेगयुताः सत्वा ९-११६ भावाश्चतुर्विधाः प्रोक्ताः ३-१३ मन्दानिला लुण्टयन्ति ९-२५८ भाविहावाद्यलङ्कार ४-११९ मन्दानिलेन मकरन्दरसेन ३-५७ भावश्चतुभिः पूर्वोक्तैः ३-८ मन्ये शङ्के ध्रुवादीनां ९-१२२ भुज्यमानाश्च भोक्तृणाम् ३-१२ मरणं सुप्तिनिद्रावबोध ३-२१ भुवनव्यापिनी कीति ९-४३ मलयानिलसंकाशो भुवने रसिका लोका ३-२४ महत्यपि च संक्षोभे ४-३८ भूपालोऽयं मृगेन्द्रो १०-९६ महाकवीनां विस्तीर्ण ९-१७९ भेद्योषक भावेन १०-१०१ महाभागस्य रायस्थ ९-२६ भोगे कलायां लोलो य ४-९ मासमानो न यातीतः १०-३७ भो भो कल्पतरो त्वमत्र ९-१८३ माता मे पितरं दृष्टवा १०-१८३ भो भो निष्ठुरभाषिणि ४-९२ माधुर्यादिगुणोपेत ६-३ भो भो राय मनोजपातक ४-११२ मानसोल्लासनं दृष्टि ९-२७७ भो भो वीरनृसिंहराय ४-१६३ मायामात्सर्यचण्डत्व FREEEEEEEEEEEEEEEEE FURTHER For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy