SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२२ अन्ये विकल्पा द्रष्टव्या अपख्यातिफलं दद्यात् अपरार्धगतं यत्र अपरित्यज्य मुख्यार्थ अपुष्टकष्टो संदिग्ध अपूर्व भोज्यमप्यत्र अप्रतीतमिति प्रोक्ताः तद् अप्रयुज्य विशेष्यं अप्रस्तुतस्तुति यत्र अप्रस्तुतार्थममत अजं कूर्ममनङ्गराज अब्जेऽब्जभ्रमणं चित्रं अब्जोऽब्जं राजतीत्युक्ते अभवन्मतयोगं तु अभिधा लक्षरणा गोणी अभिधाशक्तिमाश्रित्य अमन्दानन्दसंदोह अमावास्या तिथी रात्री अयं श्रीरायभूमीशः अयं श्रीरायबङ्गोन अयं श्रोरायबो न अयं श्रीरायबङ्गो न अरुण: पद्मिनी तेजो अर्थं विवक्षितं तस्मात् अर्थ व्यवहितं वक्ति अर्थात्वगमकं www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका ९-१७४ १-३८ १०- ८७ २- १७ अर्थयोर्यत्र समयोः अर्थस्थ गोपनं वाचा अर्धस्मानुचितस्यैव अर्थानेयत्वमित्युक्ते १०-९३ २- २६ २- २७ १-२ ९-४८ ९-१८ ९ - १९६ ९-१९७ ९ - १९८ ९-८० १०-२४ १०-२३ ५-८ १०- ९८ ८-४ १०-४ ९-२९६ १०-८३ अल्पप्राणाक्षराण्यंब १० - ४३ अवर्णनीय वस्तूनां ९-११८ १०- १०४ २- ३९ अर्थो यत्र त्यक्तः अलंकृतीनामुक्तानां अलंकृतीनां संगृह्या अलकृतीनां सर्वासां raftत्थालस्यवेगौ अन्याप्तिरनुभावस्थ ३-२२ १०- १७८ ८-१ १०-९९ अश्वमोगजवृनादि २-११ अष्टादशमहा १-१० अष्टावेते गणाः प्रोक्ताः १-५४ असकृद्याति विसर्गो १०-४४ असत्यरहिते नाथे ४-९५ असमर्थ श्रुतिकटु १०-२ अस्मद्वैरिपुरं त्वया बलपते ९-२३९ अस्मिन् लोके तमो व्याप्तं १०-७४ अहो कीर्ति रहो सूक्तिः १०- १५७ अहो तन्वि विलोकस्व १०-१९२ अहो रमण पश्य त्वं १०-१३० अहो वचनमित्यादिर ३-१०६ अशय्या कामकेली बा अश्लीलः साकाङ्क्षः ९-२६१ ९-१८६ १०- १२९ ५-२७ १०- १३९ ९-३०५ ९-३०९ ९-३०८ ५- १३ ४-१३१ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy