SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२० शृङ्गारार्णवचन्द्रिका [x. 194 - निर्दोषे सगुणे काव्ये सालंकारे रसान्विते । रायबङ्ग महीनाथ तव कीर्तिः प्रवर्तताम् ।।१९४।। स्याद्वादधर्मपरमामृतदत्तचित्तः सर्वोपकारिजिननाथपदाब्जभृङ्गः । कादम्बवंशजलराशिसुधामयूखः श्रीरायबङ्गनृपतिर्जगतीह जीयात् ॥१९५।। गर्वारूढविपक्षदक्षबलसंघाताद्भुताडम्बरा___ मन्दोद्गर्जनघोरनीरदमहासंदोहझञ्झानिल । प्रोद्यद्भानुमयूखजालविपिनवातानलज्वालसा दृश्योद्भासुरवीरविक्रमगुणस्ते रायवङ्गोद्भवः ।।१९६॥ कीर्तिस्ते विमला सदा वरगुणा वाणी जयश्रीपरा लक्ष्मीः सर्वहिता सुखं सुरसुखं दानं निधानं महत् । ज्ञानं पीनमिदं पराक्रमगुणस्तुङ्गो नयः कोमलो रूपं कान्ततरं जयन्तनिभ भो श्रीरायभूमीश्वर ॥१९७।। इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकीर्तिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिराजबङ्ग नरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गाराणवचन्द्रिकानाम्नि अलंकार-संग्रहे दोषगुणनिर्णयो नाम दशमः परिच्छेदः ।।१०।। समाप्तः ॥ स्वस्ति श्रीमत्सुरासुरवृन्दवन्दितपादपाथोजश्रीमन्नेमीश्वरसमुत्पत्तिपवित्रीकृतगौतमगोत्रोत्पत्तिसमुद्भतद्विजश्रीमद्दोर्बलिजिनदासशास्त्रिणामन्तेवासिना श्रवणबेलुगुलक्षेत्रनिवासि-विजयचन्द्रेण जैनक्षत्रियेण अयं ग्रन्थः समाप्ति नोतः । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy