SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ IX. 231 - न सन्मित्रं न सत्संगो न सम्यग्धर्मदेशना। __ तथापि पुण्यवान् रायो वसत्यानन्दसागरे ।।२३१।। सन्मित्रादिसुखकारणवैकल्येऽपि पुण्यवानिति हेतुभितविशेषणाद्धेतुविशेषोक्तिः । अन्येऽपि भेदाः सन्त्येव विशेषोक्तेविदांवरैः । अभ्यूह्याः शास्त्रमार्गेण विस्तरो न मयोच्यते ।।२३२।। यत्र किंचित्समीकर्तुं युज्यते केनचित् क्रिया। एककाला समासो हि तुल्ययोगाभिधो भवेत् ।।२३३।। स्तवनं निन्दनं चापि समाश्रित्य द्विभेदभाक् । अलंकारस्तुल्ययोगः कथ्यते विदुषां वरैः ॥२३४।। भरतस्सगरश्चक्री श्रेणिको बङ्गभूपतिः। श्रोतृमुख्यपदं प्राप्ता भवन्ति भुवनत्रये ।।२३५॥ स्तुतिपरतुल्ययोगितालंकारः । चिन्तामणिः कामधेनू रायबङ्गः सुरद्रुमः । परोपकारे निरता इति रूढिर्जगत्त्रये ॥२३६॥ अयमपि पूर्व एव । रायबङ्गक्षितीशस्य शत्रुजातश्रियः क्षणम् । सुरचापश्रियो विद्युन्मालालक्षा न चासते ।।२३७।। निन्दापरतुल्ययोगितालंकारः। यत्र प्ररूप्यमाणेन वस्तुना तत्परत्वतः । इष्टार्थो गम्यते तद्धिपर्यायोक्तं सतां मतम् ।।२३८॥ अस्मद्वैरिपुरं त्वया बलपते श्रीमद्विधेयं भृशं 'कादम्बाम्बुधिचन्दिरे निगदतीत्येवं बलाधीश्वरः। १. कादम्बाम्बुनि चन्दिरे For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy