SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 96 ] ९. अलंकारनिर्णयः पदावृत्तिर्यथा - श्रीरायक्षितिनाथकीर्तिवनिता भाति त्वदीया भृशं __ सप्ताम्बोधिषु भाति सर्वगगने सर्वत्र दिग्मण्डले । भाति क्षमासु च भाति भाति सकले स्वर्गेऽप्यधोविष्टपे भातीयं कविराजचारुवचने भातीयमत्यद्भता ॥८॥ उभयावृत्तिर्यथा - क्रीडयत्यङ्गनालोको भवान् नृपगृहे सदा। गुहासु क्रीडयत्यद्य नारीवर्ग रिपुव्रजः ।।२०।। एतदावृत्त्यलंकारत्रयं दीपकालंकारस्थान एव संमतम् । हिनोति कार्य व्याप्नोति ज्ञाप्यं वा हेतुरुच्यते। उत्पत्तिसाधनत्वेन ज्ञप्तिसाधनतोऽपि वा ।।९१॥ कारकज्ञापकौ हेतू उत्पत्तिज्ञप्तियोग्यको । यत्रोच्यते स हेत्वाख्योऽलंकारोऽनेकधा मतः ।।९२।। हरिचन्दनहारेण मल्लिकामालया युतः । प्रीति करोति नारीणां शृङ्गारार्णवचन्द्रमाः ।।९३॥ निवर्त्यकारकविषयहेत्वलंकारः। आरक्तमालतीमालातिलकाभरणोज्ज्वलः । आलिङ्ग्य नायिकां नाथश्चिन्ताभावाय कल्पते ॥९॥ अभावरूपनिर्वयंविषयहेत्वलंकारः । पूर्वो भावविषयः । रूपातिशयसंपन्नो नुतदक्षिणनायकः । रायबङ्गो व्यवात् स्त्रीणां मनःकौतूहलान्वितम् ॥९५॥ विकार्यविषयकारकहेत्वलंकारः। इक्षुचापसमाकारः कामसिद्धान्तवेद्यसौ । रायबङ्गोऽवनीनाथो नारीरूपं प्रपश्यति ॥९॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy