SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - VII. 16 ] ७. वृत्तिनिश्चयः ईषन्मृदुसंदर्भाप्यतिप्रौढार्थगोचरा । मध्यमारभटी सर्वरससाधारणा स्मृता ॥१५॥ शब्दगतप्रसादमाधुर्यादिदशगुणाश्रितानामर्थविशेषनिरपेक्षाणां वैदभ्ादिरीतीनामर्थविशेषापेक्षविशिष्टकैशिक्यादिवृत्तिभ्यो भेदो द्रष्टव्यः । असंयुक्तमृदुवर्णबन्धोऽतिमृदुसंदर्भः। संयुक्तकोमलवर्णबन्ध ईषन्मृदुसंदर्भः। अविकटपरुषवर्णबन्ध ईषत्प्रौढसंदर्भः। प्रागुक्तसंदर्भचतुष्टयस्य लक्षणचतुष्टयं ज्ञातव्यम् । सद्वृत्तिबालविलसद्भगणप्रभावे सत्काव्यबन्धगगने तव कीर्तिचन्द्रः । लोकस्य तापहरणे चतुरो मनोज्ञः । 'कादम्बनाथ चिरकालमयं विभातु ॥१६॥ इति वृत्तिनिश्चयो नाम सप्तमः परिच्छेदः । १. नादञ्जनाथ । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy