SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६. शृङ्गारार्णवचन्द्रिका [v. 29 - मृदुस्फुटोभयाकारवर्णविन्यासशालिनः । बन्धस्य साम्यं समता कथ्यते कविकुञ्जरैः ॥२९॥ श्रीरायबङ्गकान्ताया वदनं चन्दिरायते । हासो ज्योत्स्नायते नेत्रयुग्मं नीलोत्पलायते ॥३०॥ एतैर्गुणैर्भासुरकाव्यबन्धं महाकवीनां मृदु वाग्विलासम् । श्रुत्वा गुणौघं परिभाव्य चित्ते श्रीरायबङ्गेन्द्र मुदं प्रयाहि ॥३१॥ इति दशगुणनिश्चयो नाम पञ्चमः परिच्छेदः । १. मृदुस्फुटाभयाकार। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy