SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir ३ ३. - IV. 82 ] ४. नायकभेदनिश्चयः कोपालिङ्गितलोलकेन वचसा मर्मस्पृशा मालती___ मालाघातनलीलया निजपति भीति नयन्ती सती । श्रीरायं निजकामिनी तममलं हारं गृहे नागसे (? गृहेऽनागतं) कोपं भावजपूज्यराज्यसदनं(?) चित्तेऽकरोत्कोविदा ।। ७५ ।। श्रीराये गृहमागते हरिलसत्पीठं प्रदाय स्वयं ताम्बूलं हरिचन्दनं विचकिलं कर्पूरसारोच्चयम् । सा कान्ता चतुरङ्गचारुकलया केलीविधि कुर्वती नानालीजनसंनिधौ गतरतिः कोपं कृतार्थं व्यधात् ।। ७६ ॥ निजेशं तर्जनं कृत्वा संताडयति या वधूः । अधीरा सा प्रगल्भा च नायिका परिकीर्तिता॥ ७७ ॥ कीपान्नायिकया निजेशनृपतिः श्रीरायबङ गो गृही मालत्या कृतमालया श्रुतिगतैः श्रीकर्णपूरैरपि । वामेनाज्रितलेन रोधनयुजा संताड्यमानो हसन् शान्तस्तोषपरः कृती सुकृतिनामग्रेसरो जायते ॥ ७८ ।। वक्रवाचं सोपहासां या ब्रूते रमणी क्रुधा। धीराधीरा प्रगल्भा सा नायिका कथिता बुधैः ।। ७९।। श्रीराय भो नगसि पश्यसि दैन्यवाचं ब्रूषे मनोज्ञतरवस्तुततीमुदासी ( ? )। सत्यं तथैव भुवने न च कोऽपि दोषो दृष्टस्तथापि यमपाटिजनस्य कोपः (?) ।। ८० ।। त्रिभेदसंयुता मध्या प्रत्येकं द्विविधा पुनः ।। ज्येष्ठा चेति कनिष्ठा च षड्विधाभूत् सतां मते ।। ८१ ।। एवं प्रगल्भा कथिता षड्विधा कविपुङ्गवः । ज्येष्ठाकनिष्ठयोरत्र दृष्टान्तः प्रतिपाद्यते ।। ८२ ॥ १. मम पार्टि। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy