SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.orgAcharya Shri Kailassagarsuri Gyanmandir शृङ्गाराणवचन्द्रिका [ IV. 49 - कादम्बेश्वररायश्चित्तो( ? )रुपद्माकरे हंसी वीरनृसिंहरायकृतसद्धर्माम्बुधः कौमुदी। राज्ञी पट्टकृताभिषेकमहिता कन्दर्पकान्तोपमा __ कान्ता शीलवती सती'मधुरवाक् श्यामासमा राजते ।।४९।। अनुरागवता केनचित् पुंसा स्वीकृता तु या। स्वयमप्यनुरक्ता च सानूढा नायिका मता ॥५०॥ यथा दुष्यन्तनृपतेर्नायिका तु शकुन्तला। तथा लोकानुसारेण सानूढा परिकीर्तिता ।। ५१ ॥ परकीयाप्यनूढेव ज्ञातव्या विद्यते तयोः । ईषद्भेदः स्वयं रक्तानूढा नायकमिच्छति ।। ५२ ।। परकीया 'सखीवाचा याति नायकसंनिधिम् । इति केचिद्वदन्त्येके न हि भेदस्तयोरिति ।। ५३ ।। तद्यथा परेण परिणीता च परकीया मता पुनः । अनूढा कन्यका चापि परकीया प्रकीर्तिता ॥ ५४ ।। परेण परिणीता तु नास्ति मुख्यरसे क्वचित् । अनूढा कन्यका प्रोक्ता गौणमुख्यरसे यथा ॥ ५५ ॥ परपरिणीता नायिका मुख्यरसे उदाहर्तुमयोग्या । अनूढा कन्यका तु गौणमुख्ये च रसे उदाह योग्येत्यर्थः । मनसिजनृपरूपं रायबङ्गं सुधाब्धि तदमलगुणराश्याकर्णनाद् राजकन्याः । मदनकदनबाणैः पीडिताः कामयन्ते नुतरतिसमरूपा दिव्यलावण्यभाजः ॥ ५६ ॥ १. कायसमा राजते । २. संनिवाचा। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy