SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । मनोमाः सौमन्तोनयनचूड़ाकरणादौ विहिताः तेषु अन्यसौमन्तोवयनादेः प्रधानत्वात् । तथा द्विविधा हीमा यानिकप्रसिहाः विग्रहोमास्तबहीमाच। तत्र क्षिप्रहोमाः विप्र इयन्त इति ध्युत्पत्त्या सायं प्रात:मादयः तन्वहोमाच परिसमूहमवहिरास्तरणाधङ्गविस्तारयुक्तः। अत्र ये समिहविस्कास्तन्वहोमा: यश्च सुखप्रसवार्थ शोष्यन्तौ होमस्तषु येषाञ्च वैश्वदेव सायं प्रात मादौनामेतदिमाख्य द्रव्यम् उपरि पश्चात् अथ इभानुकल्पयेत इत्यनेन सूत्रेणोक्त तेषु वा तत्सदृशेषु विप्रहोमेषु इन निवृत्तिर्भवेदिति । पक्षभङ्गादिविपदि विवाहोत्तरगोभिलोतयानकालोनाक्षभङ्गादिविपनिमित्तहोमो जलहोमादिकमखिति। “लौकिके वैदिके चैव हुतोच्छिष्टे नले क्षिप्तौ। वैश्वदेवश्च कर्त्तव्यः पञ्चसूनापनुत्तये" ॥ इत्याद्युक्तजलक्षिप्तादिहोमेषु सोमरसाहुतिषु । प्रधाज्यसंस्कारः। गोभिलः। "वहिःसु स्थालोपाकमासाद्य इममग्नावाधायाज्य संस्कुरुते । पास्तौर्ष कुशेषु चर्क निधाय समिधमग्नावाधाय ज्वलनार्थत्वादमन्त्र कम्" ॥ तथा च कात्यायनः। “इमोऽप्येधार्थमेवाग्न हविराहुतिषु स्मृतः । प्राज्यमार राधासंग्रहे। “अग्निना चैव मन्त्रेण पवित्रण च चक्षुषा। चतुभिरेव यत् पूतं तदाज्यमिति च स्मृतम् । वृतं वा यदि वा तैलं पयो वा दधिकावकम्। भाज्यस्थाने नियुक्तायामाज्यशब्दो विधीयते ॥ एतहचनं यज्ञपार्शीयमपि। संस्कारविधिमाह गोभिलः। “ततः एव वहिषः प्रादेशमात्र कुरुते पोषधिमन्तर्धायाच्छिनत्ति न नखेन पविवेस्थौ वैष्णव्यो” इति। तत प्रास्तृतात् प्रादेशमात्र विस्तततर्जन्यङ्गटप्रमाणे। द्विवचनं दलापेक्षं “न त्वनन्तर्गर्भिणं सायं कौशं हिदलमेव च। मादेशमात्र विज्ञेयं पवित्र यत्र कुत्र For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy