SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६८ संस्कारतत्त्वम् । तु भूमिजपं वाचेन परिसमूहनं कुर्यात् पवादब्रह्मोपवेशनमिति। सरलापरिशिष्ट प्रकाशयोस्तु भूमिजपानन्तरं चरुत्रपणमिनाम् । - प्रथास्तरणम्। “अग्निमुपसमाधाय कुणैः समस्त परिस्तृणुयात् पुरस्ताद्दक्षिणत: उत्तरत: पश्चादिति सर्वतस्वितं पञ्चावृतं वा बहुलमयुग्ममसंहतं प्रागप्रेमूलान्य च्छादयन्" इति अस्याधः उपसमाधाय ज्वालयित्वा समस्त सर्वतः पुरस्तादित्यनेन क्रमेस सर्वतः सर्वासु दिक्षु विकृतं पश्चात वा बहुलं बहुलवणकम् प्रयुग्मं युग्मभिवम् पसंतमसंलग्नं पृथक पृथक् त्रिहतं पञ्चावृतं वेत्यनेन अयुग्मे सिद्धे अयुग्ममित्य कावृतस्याप्रात्यर्थम्। तथा च ह्यान्तरम्। “सक्वचिर्वा प्रतिदिशं प्रदक्षिणमग्नि परिस्तुणातौति” एवमेव भट्टनारायणचरणाः । तत्र सक्कदाकृतमशता विषयम्। “पूर्वास्ततावृतानां मूलानि पश्चादाताम्छादयन् परिस्तृणुयात्। एवञ्च “प्रतिदिर्थ दर्भवयेणाहतानि कृत्वा तेषां मूतानि तथैवाच्छाद्य तेषां मूलानि तथैवाच्छादयेत् ततो दशदिक्ष स्वस्तिकान् दद्यात्" इति भवदेवभट्टः । अथ विंशतिकाष्ठिकाः। गोभिलः । अथेयान् कल्पयेत् खादिरान् पालाप्सान् वेति । तत्र छन्दोगपरिशिष्टम् । "प्रादेशहर्यामध्नस्य प्रमाणं परिकीर्तितम् । एवंविधा: सुरेवेभसमिधः . सर्वकर्मसु॥ समिधीऽष्टादशेयस्य प्रवदन्ति मनीषिणः। दर्श च पौर्णमासे च क्रियास्वन्यास विंशतिः ॥ इति। विंशतिकाष्ठिकारूपसमिधामङ्ग होमादिषु निषेधस्त व "अङ्गहोमसमित्तन्त्र गोष्यन्त्याख्येषु कर्मसु। येषाञ्चैत. दुपर्युक्तं तेषु तत् सदृशेषु च ॥ प्रक्षभङ्गादिविपदिजल होमा. दिकर्मणि। होमाहुतिषु सर्वासु नैतेष्विमो विधीयते । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy