SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कारतत्त्वम् । प्रणम्य सच्चिदानन्द भुक्तिमुक्तिप्रदायकम्। संस्कारतत्त्वं तत्प्रौत्यै वक्ति श्रीरघुनन्दनः । अथ संस्काराः । तत्र हारौतः । "गर्भाधानवदुपेतो ब्रह्मगर्म सन्दधाति पुंसवनात् पुंसौकरोति फलस्थापनात् मातापिटजं पापमानमपोहति रेतो रक्तगर्भोपघातः पञ्चगुणो जातकर्मणा प्रथममपोहति नामकरणेन हितीयं प्राशनेन तौयं चड़ाकरणेन चतुथें नापनेन पञ्चमम् एतेरष्टाभिः संस्कारैर्ग पघातात् पूतो भवतीति । गर्भाधानवत् गर्भाधानविधिना विष्णुर्योनिं कल्पयत्वित्यादिना। उपेत स्त्रियमुपगतः । ब्रह्मगर्भ संदधातौति ब्रह्म वेदः तद्ग्रहणयोग्य गर्भ सन्दधाति संजनयति पुंसौकरोति अव्यक्तलिङ्ग गर्भ पुमांस पुत्र विन्दखेति मन्त्रलिङ्गात्। फलस्थापनात् फलस्थापना कसौमन्तोनयनात् । मातापिट मातापिटदारा जात गर्भस्थस्याश्रयसंस्कारहारतेऽपत्यसंस्काराः । उपघात: पापसंहः पञ्चगुणः पञ्चप्रकारः। उपपातकः। जातिभ्रंशकरसङ्करीकरणापाव-करण मलिनीकरणरूपपापपञ्चकसंक्रान्त इति । खानञ्चात्र समावर्तनरूपमिति कल्पतरुः। अत्र दृष्टान्तमाहाङ्गिराः। “चित्र कर्म यथानेकैरङ्गरुन्मील्यते शनैः । ब्राह्मयमपि तहत् स्यात् संस्कारैर्विधिपूर्वकैः” । संस्काराणां नित्यवात् प्रतिनिधिमप्याह स्मृतिः । “अष्टौ संस्कारकर्माणि गर्भाधानमिव खयम्। पिता कुर्यात्तदन्यो वा तदभावेऽपि तत्क्रमात्”। अथ अग्निस्थापनम्। अनाग्निसाध्यसंस्कार छन्दोगानां For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy