SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५६ मलमासतत्त्वम् । वचनकमूलत्वात्। एवञ्च “जातकर्मणि यत् श्राद्धं नवाई तथैव च । प्रतिसंवत्सरं बाई मलमासेऽपि तत् स्मृतम्। प्रतिसंवत्सरं श्राद्धमशौचात् पतितञ्च यत् । मलमासेऽपि तत्कायमिति भागुरिभाषितम् ॥ इति वाचस्पतिमितिमेतहिषयं बोध्यम्। अनाभिधेयमिति ऊनमभिधेयं यस्य तत्तथा इति । तहिनामकत्ववद्याख्येयम् । “विरुई गुरुवाक्यस्य यदत्र भाषितं मया। तत् दन्तव्यं बुधैरेव स्मृतितत्त्व वुभुत्मया" . इति वन्यघटौयौहरिहरभट्टाचार्यात्मजोरघुनन्दन भट्टाचार्यविरचिते स्मृतितत्त्वे मलमासतत्व सम्पूर्णम् । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy