SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । चन्द्रे घेति मघावयोदश्यां कुचरछायसंनितो योगो भवति । प्रस्तावस्थामच सूर्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपादवयोदशांशं यावत् । न चानेन कुन्नरच्छाययोगः सङ्केतितो न तु गजच्छायेति वाचं कुन्नरच्छायस्य गजच्छायादिका संचा जाता अत्रेतीतच्प्रत्ययेन गजच्छायाया अपि सङ्केतितत्वात् धुस्थरः कनकाद्वय इतिवत् । व्यक्तं कृत्यचिन्तामणौ। कृष्णपक्षे वयोदश्यां मघाखिन्दुः करे रविः । यदा तदा गजच्छाया आधे पुण्यैरवाप्यते ॥ न च मघात्रयोदश्यामित्यनेनैव सिद्ध मघायां संस्थितेत्यधिकमिति वाच्यम्। मधात्रयोदश्यामित्ये.' तावमानोस्तिथेरेकादशेऽपि मघायोगे कालान्तरेऽपि योगः स्यात् अतो मघाया वर्तमानत्वार्थ मघायां संस्थे शशिनौत्युक्त तहि एतदस्तु किं मघात्रयोदश्यामित्यत्र मघापदोपादानमिति चेत्। "थाह तेनापि कर्त्तव्य तैस्तैव्यैः सुसञ्चितैः । वयो. दश्यां प्रयत्नेन वर्षासु च मघासु च ॥ इति ब्रह्मपुराणोय. वचनान्तरस्थ-विधिवाक्यप्राप्त-चाइनिमित्तौभूतमघात्रयोदश्यामेव फलातिशयाय कुजरच्छायाख्ययोगो भवतीति न निमित्तान्तरम् इत्येतदर्थमेव हि अतएवोक्तवचने त्राचे पुण्यैरवाप्यते इत्युक्तं न तु श्राहाय निमित्तान्तरमिति तथा चाधिकरणमालायां "काम्यो गुणः श्रयमाणो नित्यम) विश्वत्याभिनिविशते इति न्यायाद् यथा गोदोहगुणो नित्य चमससाधनकमपां प्रणयन विकत्याभिनिविशत इत्युक्तं न तु गोदोहेन प्रणयनान्तरम्। तेन यदा कन्यादशमांशापराह्ने मघात्रयोदशीलाभस्तदा तत्परदिने तल्लाभेऽपि न कुञ्जरच्छाययोगः पूर्वादन एव मघात्रयोदशौथाइविधानात्। तथा च गृह्यपरिशिष्टम् । "ययास्त सविता याति पितरस्तामुपासते। तिथिन्तेम्योऽपरातो हि खयन्दत्तः स्वयम्भवा" ॥ एतेन कपालाधिकरण For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy