SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ६८९ क्षेमं मध्य शस्यव्यया भवन्ति भूपा:" ॥ ॥ श्रावणे वर्षे क्षेमं शस्यानि पाकमुपयान्ति। क्षुद्रा ये पार्थिवास्ते पौद्यन्ते ये च तद्भताः ॥ १०॥ भाद्रपदे वस्खोजं निष्पत्ति याति सर्वशस्यश्च । न भवत्यपरं शस्य क्वचित् सुभिक्षं क्वचिञ्च दुर्भिक्षम् ॥ ११॥ "पाखयुजेऽप्यजस्र पतति जलं प्रमुदिताः प्रजाः क्षेमम्। प्राणचयः प्राणभृतां सर्वेषामर्थबाहुख्यम् ॥ "रुद्रमैत्राकतिदिविश्वदेवोनविंशतिः । ११ । १७ । ८ । १५ । ७। १३ । १८ । सप्तभिः शेषितच्छाकात् क्रमाहर्षादिकं वदेत्। वर्षा धान्यं वणव शीतं धर्म समोरणम्। प्रजा. हहिं तत्क्षयच राजविग्रहमेव च ॥ रुद्रमैत्रङ्गतिथ्यद्रिविखदेवोनविंशतिः। एकादशसप्तदशनवपञ्चदशसप्तत्रयोदशोनवियतयः । तत्र सप्तभिई ते शकाब्दे एकावशेषे तहर्षे रुद्रसंख्या वर्षा मैत्रसंख्य धान्यमित्यादि। मालान्यायेन रुद्रमैत्राभ्यां क्षयविग्रही जेयौ। एवं हावशेषे मैवसंख्या वर्षादि। एवमन्यत्र । "नौवाकबुधमन्दारकाव्यचन्द्रमसः क्रमात्। राजा मन्त्री जलाधौशः शस्यपोऽद्रिहतात् शकात् ॥ अवापि मालान्यायेन सप्तहतशकाब्दे एकावशेषे जोवो राजा प्रर्को मन्त्री बुधी वर्षाधिपः शनिः शस्याधिपः झवशेषे रव्यादिरेवमन्यत्र । राजफले शौनक: मार्तण्डे । “परिशोषमेति सलिलं सोमे पयो विस्तरं चौणोजेऽपि च वर्षणं कथमपि जे च प्रभूतं पयः। पृथ्वी शस्यवती गुरौ भृगुसुते शस्यच नानाविधं मन्द प्राणिकबन्धशधवला वर्षाधिपे निश्चितम् । सम्नेशो जन्मराशौशो यस्मिन् वर्षे नृपो भवेत्। उच्चस्थो वा हर्षितो वा क्ररोऽपि शुभमादिशेत्। त्रिषु ते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् । पावत्त विहि संवत्तं पुष्करं द्रोणमम्बुदम्। पावर्ती निर्जली मेधः संवतव वहदकः । पुष्करी दुष्करजलो द्रोणः शस्य. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy