SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८८ ज्योतिस्तखम् । नश्च त्रिभो मतः। शेषा मासाहिभा जेया कृत्तिकादिव्यवस्थया। हे हे चित्रादिताराणां पूर्णपर्वेन्दुसङ्गते। समाचैवा. दयो जेया स्त्रिभैः षष्ठान्त्यसप्तमाः' इति सङ्कर्षणकाण्डाच्च । पूर्णपर्वेन्दुसङ्गते पौर्णमासीयुते हे हे तार तदेकवाक्यतया पूर्ववचने पौर्णमासी लाभः । यथा मासानां पौर्णमास्यां कत्तिकादिसम्बन्धात् कात्तिकादित्वं तथा वर्षाणामपि गुरोः कत्तिकादावस्तोदयसम्बन्धात् कार्तिकादित्वं तेन कत्तिका रोहिण्यो. रेकतस्मिन् गुरोरस्तोदयेऽन्यतरलाभे कार्तिकं वर्षम् एवं मार्गशौर्षादि। पत्र वर्ष हयघटकयोनक्षत्रयोरकतरस्मिन्वस्त गतो गुरुरन्यतरस्मिनुदेति तत्र का गतिरिति चेत् कार्तिको. त्तरं मार्गशीर्ष ततः पौषमित्यादिक्रमातिरिति। फलानि च। शकटानलोपजीविकपीड़ा व्याधिशोक: वृद्धिस्तु रता. पोतककुसुमानां कार्तिके वर्षे ॥ १॥ “सौम्येऽब्देनादृष्टि मंगाखुशलभाण्डजैच शस्यमाशः। व्याधिभयं मित्रैरपि भूपामां जायते वैरम्" ॥२॥ "शुभकब्जातः पौषो निहत्तवैराः परस्परं भूपाः। द्वित्रिगुणो धान्याय : पौष्टिककर्मप्रसिद्धिः” ॥ ३ ॥ "पिटपूजापरिधिौधे हार्दच सर्वभूतानाम् । आरोग्यष्टिधान्याध सम्पदो वित्तलाभश्च ॥ ४ ॥ “फाल्गुने वर्षे विद्यात् क्वचित् क्वचित् क्षेमवृष्ट्यादिशस्थानि। दौर्भाग्य प्रमदानां प्रबलाचौरा नृपाश्चोग्राः ॥ ५॥ "चैत्र मन्दा वृष्टिः प्रियमन्न क्षेममवनिपा मृदवः। विश्व कोषधान्यस्य भर्वात पौड़ा च रूपवताम्" ॥ ६ ॥ "वैशाखे विगतभया धर्मपरा: प्रमुदिता: प्रजाः सनृपाः । यज्ञक्रियाप्रवृत्तिनिष्पत्तिः सर्वशस्थानाम् ॥ ७॥ “ज्येष्ठे ज्ञातिकुलधर्मशेणौ श्रेष्ठा नृपाः खधर्मज्ञाः। पौद्यन्ते धान्यानि च हित्वा कलशमौजानि* ॥ ८॥ "भाषाढ़े जायन्ते भस्यानि काचित् दृष्टिरन्यत्न । योगर For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy