SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तखम्। क्षत्रियो वैश्यः शूद्र नौचसंधकः ॥ अवनो नर्तको हाड़ी भवन्त्येते यथाक्रमम् । धननाशकरो विप्रः क्षत्रियो युद्धदायकः । धनहा च भवेदेश्यः शूद्रः पौड़ाकरः स्मृतः। नौचः सम्मानदाता च जवनो धनदायकः । नित्यानन्द करो नर्तों हाड़ी च सर्वलक्षण: ॥ अथ राहाहि। “सुनिषिता मन्दिरभूमिमादौ निखाय तोयावधि यनस्ताम्। कुयाहिशस्यामथवा नृमाणं खावायवा प्रनवशाहिधिनः। दूर्वा प्रवासातपुष्पाणिः शुचिः शुचिं दैवविदं समेत्व। पृच्छहिनौतो मधुरखरेण शस्यस्य तत्त्वं भवने तदोशः ॥ ततः प्रनादिमो वर्णः सन्धार्यो यत्नतोऽथवा । क्रमात् पुष्यापगादेव फलानां ब्राह्मणादितः ॥ प्रणवो धरणीधारिणो करौ च तदनन्तरम्। न भूत्यै नम इत्येष मन्त्रो वहिप्रियात्मकः ॥ वढिप्रिया स्वाहा। “मन्त्रेणानेन कठिनौमभिमन्त्रा विभाजयेत्। नवधा सदनक्षेत्रं तया पाहिले. खयेत् ॥ वकचत एडा: शपया नव चेत प्रश्नाक्षराणि जायन्ते । प्रागादिकोष्ठे नवके वास्ते शल्यमाख्याति ॥ प्रश्ने वकारः परतो नरास्थि व्रवौति शल्यं मरकप्रदायि। क्षोणौशदण्डोर. गहेतुमृत्युप्रदं वकारः स्वरशल्यमग्नौ॥ याम्यां चकार: लवगास्थिवेश्मप्रभोविनाशं प्रकरोति शल्यम् । रक्षीदिशि खास्थि. एहस्थितानां महदयं वक्ति सुनिश्चितं तः। ए: पाशिदिश्य. स्थिशिशोब्रवीति मृत्यु प्रवासाइ हमेव शल्यम् ॥ होवायुकोणे नररूपमस्थिदारिद्वामित्रक्षयज्ञविधत्ते। धनपदिशि शकारः प्राह विप्रास्थिवित्तक्षयकदथ पकारो वलि ऋक्षास्थिशम्भौ ॥ तदिह कुलविनाशं गोधनानाञ्च हानि वितरति ग्टहनाथस्यापि गुप्तस्य देवैः। यो मध्यभागे भसितं कपालं कालायसं चाह कुलक्षयाय ॥ यत्वादपास्यान्यांना प्रमाणं सर्वत्र तथ्य कथयामि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy