________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्वखम्। पूर्व सदान्ये । यच बिलानुपक्रम्य पैठोमसिवचनं द्वादशघोड़ा विंशतिवेदतोता. पवनकासा भवन्ति इति हादशवर्षानुपरि ब्राह्मणादीनां महाव्याहृति होमप्रायश्चित्ताधम् । प्रोडशोपरि तु वाल होमादि गुरुप्रायश्चित्तार्थमिति इलाय. नयमम्।
पथ समावर्तनम्। भौमभानुजयोरि नक्षत्रे च व्रतो. दिते। ताराचन्द्र विशुतौ च समावर्तनमिष्यते इति समावर्तनम् प्रधाग्निग्रहणम्। "डिग्रहं , कुजगुरुजदिनेशवारे माघादि षट् सु च मृदुध्रुवक्किम । कुनाममांशकविसम्म माह कालं लग्नस्थ चौतगुमितौ च विहाय कुर्यात्' । पग्निग्रहणशशिः। अथ सन्यासग्रहणम्। मौवाकेन्दुडुशी ध्रुवमृदुभगणे चोत्तरस्थे दिनेथे प्रव्रज्येशे सुवीर्ये स्थिरभवनक्लिनस्थितेऽज्यवारे। प्रव्रज्याख्येषु योगेष्वशभगगनगैवविहीनः सबौर्ये नौवे धर्मेऽम्बरे वा स्थिरभवननरांथोदये मोक्षदोचा। इति सन्यासकरणम्। “शुभग्रहा. कवारेषु मृदुक्षिप्रध्रवेष च। शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्” ॥ न्तिकादिधिः। ज्ञानग्रहणं रत्नमालायाम्। “थोतांशी बुधराशिस्थे शुभेषदयवर्तिषु । ज्ञानस्य ग्रहण कार्य हित्वा पापग्रहोदयम् ॥ राजमार्तण्ड । “वसु. पुनर्वसुपूर्वभुजङ्गमैः करनिशाकरशङ्करदैवतैश्च सह वाक्पतिभिः सह चित्रायां गुणगणार्जनमेभिरभौसितम्"। गुणार्जनविधिः।
"ग्रामा नरं रमैर्मिकं बाणघ्नं ऋक्षहारितम्। शेषाङ्गो ग्रामराशिः स्यात् शुभाशुभकरं नृणाम् ॥ दोधप्रस्तारहस्तार त्रियुतं वह इन्। तच्छघाशन बोभ्या वास्तुजातिविचआणैः ॥ रनलमा नजातिलभेत् ध्रुवम् । ब्राह्मणः
For Private And Personal Use Only