SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ५८१ धनुषि रवौ भानुसहिते मासि । चक्रिषि सुप्ते कुय्यात्रो माङ्गल्यं विवाहच " ॥ इति भीमपराक्रमात् दिनपाते दिनचये । “वाहस्पृशं नाम यदेतदुक्तमव प्रयत्नः कतिभिर्विधेयः । विवाहयात्रा शुभपुष्टिकर्म सर्वं न कार्यं विदिनस्सृशे तु ॥ श्राद्याश्चतस्रः क्रियपूर्वकाणामेषां चतुर्णामपि पञ्चमौ स्यात् । पराः परेषां परतस्तथैषां सक्रूरराशेरशुभा तिथिः स्यात् ॥ मेषे चेत् पापग्रहस्तदा प्रतिपदुदुष्टा वृषे चेत् द्वितौया मिथुने तृतीया ककटे चतुर्थी चतुर्षु पञ्चमौ । एवं सिंहादौ षष्ठया दयः । " अश्विनौ भरणौ चैव कृत्तिका रोडियो तथा । मृगशौर्षस्तथा चार्द्रा पुनर्वसुकपुष्यकौ ॥ अश्लेषा च मघा पूर्वफल्गुन्युत्तरफल्गुनौ । हस्ता चित्रा तथा खाती विशाखा चानुराधिका ॥ ज्येष्ठा मूलं तथाषाढ़े पूर्वोत्तरपदादिके । श्रवणा च धनिष्ठा च शतभिषाद्यभाद्रिका । उत्तरादिभाद्रपदा रेवतो भानि च क्रमात् ॥ नचत्रकथनम् । “अश्वियमदहन कमलज शिशूलभृददिति जौवफणि पितरः । योऽन्यर्यमदिनकृत्तष्टृपवनशक्राग्निमित्राः । शक्रो निर्ऋतिस्तोयं विश्वविरिञ्च हरिर्वसुर्वरुणः ॥ अजपादो हि ब्रघ्नः पूषा चेतोखरा भानाम् ॥ विशाखायाः शक्राग्न्योर्मिलित देवतत्वम् अभिजितो भिन्नत्वेन अष्टाविंशतिता तच्च वच्यते । नक्षत्राधिप कथनम् । “ उग्रः पूर्वमधान्तका ध्रुवगण स्त्री स्युत्तराणि स्वभूर्वातादित्यहरित्रयं चरगणः पुष्याविहस्ता लघुः । चित्रा मित्रमृगान्त्यमं मृदुगणस्तीक्ष्णो हि रुद्रेन्द्रयुक् । मिश्रोऽग्निः सविशाखभः शुभकराः सर्वे स्वकृत्ये गणाः” ॥ गणकथनम् । “अश्लेष वह्नियमपित्राविभावयुक्त पूर्वात्त्रयं शतभिषा च नवाम्युडूनि । I For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy