SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८० ज्योतिस्तत्त्वम्। च” ॥ कालवेला। "वेदा ४ नङ्गेषु ५ शैला ७ मुनि . नयन २ रमा ६ युग्म २ षट् ६ कामवाणा ५ वाण ५ शोनाक्षिरे वेदा ४ वसु ८ मुनि ७ हरदृक् ३ चाग्निवेद ४ यानि २ षष्ठाष्टकं दिनेशात् क्रमश इह दिने मन्त्रिचण्डेश्वरोक्तः पूर्ववाराईयामः कुलिक इह परो मध्यमश्चेति कालः” ॥ वारकालकुलिकवेलाकथनम्। विशेषतः कुलि कवेलाप्रयोजनन्तु "जपित्वासितगुनानां कुड़वं कुलिकोदये"। इत्यनेन नवदुर्गामन्त्राभिचारकर्मणि सारदायामुक्तम् । तट्टीकाकारराघवभट्टस्तु। “मन्वर्कदिग्वस्वृतुवेदपरकन्मुिहत्तैः कुलिका भवन्ति। दिवा निरेकैरथ यामिनौषु ते महिताः कर्मसु शोभनेष" निरेकैः पूर्वोक्तामन्यादिमुहत्तरकोरित्यर्थः। "यात्रायां मरण काले वैधव्यं पाणिपौड़ने। व्रते ब्रह्मवधः प्रोक्तः सर्व कर्म ततस्त्यजेत् ॥ शिशिरपूर्वमृतुत्रयमुत्तरं द्ययनमाहुरहश्च तदा मरम् । भवति दक्षिणमन्यऋतुत्यं निगदिता रजनौ मस्तान सा। सौम्यायने कम्न शुभं विधेयं यहितं तत् खलु दक्षिणे तु" सौम्यायनेन शुक्लः कष्णो याम्यायनेन सम उक्तः । फलतः कर्मतोऽपि पक्षयोर्गादिभिर्मुनिभिः । “नन्दा-भदा-जयारिक्ता-पूर्णा च नाम सदृशफला। न्यूनसमेष्टा: शुक्ल कृष्ण तिथयः प्रतीपास्ताः। सदैव दर्शे पिटकम्म मुक्त्वा नान्यविदध्यात् शुभमङ्गलानि। तिथिफलम् । "तिथ्यन्तहयमेको दिनवार: स्पृशति यत्र तद्भवस्यवादनम्। त्रिदिनस्पतिथित्रयस्पर्शनादतः ॥ अवमत्राहस्पौं। कोर्मे पाऽपि । “हो तिथ्यन्तावेकवारे पत्र स स्याहिनचयः” । वशिष्ठः। “एकस्मिन् सावने त्वति तिथीनां त्रितयं यदा । तदा दिनक्षयः प्रोकस्तत्र साहसिकं फलम् ॥ साहसिकं फलमिति माङ्गल्येतरवैदिककर्मपरम्। “अधिमासे दिनपाले For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy