SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६६ ज्योतिस्तत्त्वम् । I ताल्पकचः । स्याख्यौ भार्गवचन्द्रौ द्वौ तत्पतित्वात्तथोच्यते” । पुंग्रहादिनिर्णमः । " चन्द्रार्कजौवाज्ज्ञसितो कुजाक यथाक्रमं सत्त्वरजस्तमांसि । कटुलवणतिक्तमिश्रितामधुराम्बो च कषायको - र्कतः " । गुणरसाधिपकथनम् । “ब्राह्मणे शुक्रवागोशौ चत्रिये भौमभास्करौ । चन्द्रो वैश्य बुधः शूद्रे पतिर्मन्दोऽन्त्यजे जने” । जात्यधिपकथनम् । " ऋग्वेदाधिपतिर्जीवो यजुर्वेदाधिपः सितः । सामवेदाधिपो भौमः शशिजोऽथर्ववेदराट्” । वेदाविपकथनम् । मधुपिङ्गलट्टक्चतुरस्रतनुः पित्तप्रक्षतिः सवितनुवृत्ततनुर्बडुवातकफप्रातः शशी मृदुवाक् शुभदृक् । भूमिजस्तरुणमूर्त्तिरुदारः पैत्तिकः सुचपलक्कशमध्यः । श्लिष्टवाक् सतत हास्यरुचिः पित्तमारुत कफ प्रक्कतिच । वृहत्तनुः पिङ्गलमूईजेक्षणो बृहस्पतिः श्रेष्ठमति: कफात्मकः । भृगुः सुखी कान्तवपुः सुलोचनः कफानिलात्मा सितवक्रमूईज: । मन्दोऽलसः कपिलहक कमदोर्घगात्रः स्थूलद्दिजः परुषलोमकचोऽनिलात्मा । ख्यादीनां क्रमेण स्वभावकथनं मित्राणि सूर्याच्छशिभौमजीवाः सूर्येन्दुजो सूर्यशशाङ्कजौवाः । श्रादित्यशुक्रौ रविचन्द्रमौमा बुधार्कजो चन्द्रजभार्गव च । एकैकविभक्त्यन्तैः सूर्ययादेः क्रमेण मित्रकथनम् । “सितासितौ चन्द्रमसो न कश्चित् बुधः शशौ सौम्य - सितौ खोन्दू | खोन्दुभौमा रवितस्त्वमित्रामित्रारिशेषस्तु समः प्रदिष्टः ॥ बुधः कुजेज्यास्फुजिदकं पुत्राः शुक्रार्कजौ भौमसुरेज्यमन्दाः। शनिः कुजेच्या सुरराजमन्त्रौरव्यादितोऽमो समसंज्ञिता स्यः ॥ एकैकविभक्त्यन्तैः शत्रु समकथनम् । "चतुर्थदशवित्तान्त्यविलाभस्याः परस्परम् । तत्काल मित्राण्युचस्यः कैश्चिदुक्तोऽन्यथा रिपुः ॥ तत्कालमिवादिविवेकः । हितसमरिपुसंज्ञा ये निसर्गे निरुक्ताः अधिचितहितमध्यास्तेऽपि For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy